पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ अ६, अ६, व १७. । विवा॒ा हि म॑र्त्यत्व॒नानु॑षा॒ामा शि॑तक्रतो | अग॑न्म वजन्ना॒शस॑ः ॥ १३ ॥ निश्वा॑ । हि । म॒र्य॑ऽत्य॒ना । अ॒नऽङ्कामा | शतक्रतो इति शतक्रतो | अग॑न्म | जन् | आ॒शस॑ ॥१३॥ वेङ्कट० विश्वानि एद मयंत्यानि कागानुमतानि शतकतो ॥ मनुष्या' चेत् तानिसानि इच्छन्ति इत्यर्थं | तथा सहि प्राप्नुयाम वज्रिन्। वयम् आशसनालि ॥ १३ ॥ २८९२ त्वे सु पु॒त्र शव॒सोऽवृ॑च॒न्॒ कार्मकातयः । न त्वामि॒न्द्राति रिच्यते ॥ १४ ॥ सु त्वे इति॑ । सु । ए॒न॒ । श॒न॒स । अवं॑नन् | काऽकातय न | आम् इ॒न्द्र॒ । अति॑ रि॒ष्यते ॥१४॥ बद्र०वयि सुद्ध वर्तन्ते हे शयस पुन | कामकातय जना कामपरा शब्दा येषा भवन्ति न त्वाम् इन्द्र! कचित् अतिरिच्यते देवम् ॥ १४ ॥ स नो॑ घृ॒प॒न्त्सनि॑ष्ठप॒ सं घृ॒ोरया॑ वि॒न्वा । धि॒याभि॑हि॒ पुरैध्या ॥ १५ ॥ स 1 च॒ । वृषन् । सनि॑ष्टया। सम् । घोरया॑ द॒ञल्वा । धि॒या । अ॒व । पुर॑म्ऽध्या ॥ १५ ॥ येङ्कट० [स] अस्मान् यति । दातृतमया धोरया सपनाना द्वावविश्या बहूना धारविश्यः विया कर्मणा सम् अभिवालय ॥ १५ ॥ "इति पश्चाष्टक पष्ठाध्याये सप्तदशो वर्ग * ॥ यस्तै नॄन॑ श॑तक्रत॒विन्द्र॑ द्यु॒नित॑नो॒ मद॑ः । तेन॑ नूनं मदे॑ मः ॥ १६ ॥ य । ते॒ । नृ॒न॒म् । श॒त॒तो॒ इति॑ शतक्रतो । इन्द्रे॑ । युनिऽत॑म । मर्द । तेन॑ । नु॒नम् । मदे॑ ! म॒दे॒रति॑ मदे ॥ १६ ॥ चेट० मादय · ते नूनम् [शवमते " इन्द। यशस्वितम सोम तेज इदानीम् 'मदे सर्व' सञ्जते शस्मान् कपि ॥ १६ ॥ यस्ते॑ चि॒जथ॑नस्तम॒मो॒ य इ॑न्द्र घृ॒त्र॒हन्त॑मः । य ओज॒दात॑म॒ो मः ॥ १७ ॥ य । ते॒ । चि॒त्रध॑न ऽतम 1 य || बृत्रहन्तम || ओज॒ ऽदास॑म । मदं ॥ १७ ॥ चेटूड० रा रा अतिशयेन चित्रयशा अतिसपेम शत्रूणां व इन्ता, य व अतिशयेन बलदायो मद सेन मादयेति ॥ १७ ॥ , वि॒द्मा हि यस्ते॑ अ॒द्रव॒स्त्वाद॑त्तः सत्य सोभपाः । विश्वा॑सु दस्म कृष्टिपुं ॥१८॥ नाहित स मूको ३० 'बुद्ध वि २. हम मुमो, ६. अरबि, अपाम मारित मूको, ५ र संदेवम् मूको ८७ नास्ति मूको, ४दारद मूको ५ वि ८ शनमपि मुका १९ मद्देन