पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८९० ऋग्वेदे समाप्ये पन्त॑म् । आ । च॒ । अन्ध॑स. । इन्द्र॑म् | अ॒भि । प्र १ गा॒यत॒ । वि॒स्य॒ऽसह॑म् | श॒तऽक्र॑तुम् । मेहिष्ठम् | चर्षणीनाम् ॥ १ ॥ [ अ६, अ६, १५. वेङ्कट० श्रुतकक्षः सुरुक्षों या आङ्गिरसः पिबन्तम् साभिमुल्येन सोमे यूयम् इन्द्रम् राभि प्र गायत सर्वसहम् बहुजम् दातृतमम् मनुष्याणाम् ॥ १ ॥ पु॒रुहूतं पु॑रुघृ॒तं गा॑या॒न्य॑ते॒ सम॑श्रुतम् | इन्द्र॒ इति॑ ब्रवीतन ॥ २ ॥ प॒रु॒ऽहू॒तम् । पुरु॒ऽस्तु॒तम् । गा॒च॒ान्य॑म् । सन॑ऽश्रुतम् । इन्द्र॑ः । इति॑ । मृत॒न॒ ॥ २ ॥ वेङ्कट० बहुमिहंतम् बहुभिः स्तुतम् गातव्यम् सनातनश्रुतम् एनम् इन्द्रः इति यूयम् प्रदोतन ॥ २ ॥ इन्द्र॒ इन्नो॑ म॒हानो॑ द॒ाता वाजा॑ना॑ नृ॒तुः । म॒हाँ अ॑भि॒क्ष्वा य॑मत् ॥ ३ ॥ इन्द्र॑ । इत् । नः॒ । म॒ाना॑म् । दा॒ता । वाजा॑नाम् । नृ॒तुः । म॒हान् । अ॒भि॒ऽनु । आ । य॒मत् ॥३॥ वेङ्कट० इन्द्रः एव अस्माकं महताम् दाता 'अन्नानाम् नेवा | सः महान् अमान् 'अभिजानुकम् आयच्छतु हस्तयोः परिगृह नयतु आत्मसमोपम्, इति ॥ ३ ॥ अपा॑दु शि॒िष्यन्ध॑सः सु॒दक्ष॑स्य प्रापिणेः | इन्टोरिन्द्रो यथा॑शिरः ॥ ४ ॥ अपा॑त्। कुँइति॑। शि॒प्री। अन्ध॑सः सु॒दक्ष॑स्य प्र॒ऽोषिः । इन्दः | इन्दः | यवैऽआशिरः ॥४॥ चेङ्कट० अविवम् शिश्री सोमम् मुदक्षस्य प्रकर्षेण जुहृतः । सदेवाऽऽह इन्दोः इन्द्रः यवाशिरः अपिवदिति ॥ ४ ॥ तम्त्र॒भि गाव॑तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदि॑द्ध्ध॑स्य॒ वर्ध॑नम् ॥ ५ ॥ तम् । ॐ इति॑ । अ॒भि । न । अ॒र्चत॒ । इन्द्र॑म् । सोम॑स्य पी॒तये॑ । तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥५॥ बेङ्कट० अमेहत तम् इन्द्रम् अभियुतसोमस्य पानाय तत् एव दि अस्य वर्धनम् सोमपानम् इति ॥ ५ ॥

  • इति पठाटके पडाध्याये पशदशो वर्ग. .

अ॒स्य पी॒त्वा मना॑ दे॒वो दे॒वस्यौज॑सा । विश्व॒भि भुव॑ना भुवत् ॥ ६ ॥ अ॒स्प 1 प॒त्वा 1 मदा॑नाम् । दे॒वः । दे॒वस्य॑ | ओज॑सा । विश्वा॑ | अ॒भि | भुव॑ना | भुव॒त् ॥ ६ ॥ 1 चेद्र० सोमस्य मदकत्तणि गीला देव. इन्द्रः देवनशीदस्य सोमस्य दलेन विश्वानि भुवनानि अभि भवति इति ॥ ६ ॥ .... 1. सूक्षो० वि दो म. २-२. ना+नेता रिग्जैन स ४४. नाश्वि मुको ५ बसि मूको. ३. महिलमेवेन्द्र आम्