पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाष्ये सप्तमं मण्डलम् [१] 'वसिष्ठो मैन्नावरुणि पिः । अग्निर्देवता बिराट् छन्द, एकोनविंशायाष्टुिभः। अ॒ग्निं नरो॒ दधि॑तिमिर॒रण्या॒ोईस्त॑च्युती जनयन्त प्रश॒स्तम्। टूरेड गृ॒हप॑तिमव॒र्युम् ॥१॥ अ॒ग्निम् । नर॑ः । दीवि॑तिऽभिः । अ॒रण्यौः । हस्ते॑ऽच्युती | ज॒न॒य॒न्त॒ । प्र॒ऽशुस्तम् । दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अथ्र्र्युम् ॥ १ ॥ वेङ्कट० मैत्रावरूणिर्वसिष्ठः सप्तमं मण्डलमपश्यत् | अभिम् ऋविजो मनुष्याः शङ्गुलिभिः अरण्योः 'हस्तप्रच्युत्या जनयन्तं प्रशस्तम्, दूरदर्शनम् गृहपतिम् अतनवा म्” ( या ५१० ) इति ॥ १ ॥ तम॒णिमस्ते॒ वस॑वो॒ न्य॑ण्वन्त्सु॒प्रति॒चक्ष॒मव॑से॒ ऋ॒त॑श्रित् । दक्षाय्यो यो दम् आस॒ नित्य॑ः ॥ २ ॥ । तम् । अ॒ग्निम् । अस्ते॑ । वसु॑यः । नि । ऋ॒ण्व॒न् । सु॒ऽप्रति॒चक्ष॑म् । अव॑से । कुत॑ः । चि॒त् । द॒क्षाय्यः॑ । यः । दमे॑ । आ । निः ॥ २ ॥ वेङ्कट० तम् अभिम् गृहे वसवः देवाः ह॒वित्रेहनार्थं 'प्राक्षिय सत्रासय सुदर्शनम् इतः चित् अपि रक्षसो रक्षणाय वर्धनीयः सः गृहे भवति निलः ॥ २ ॥ प्रे अग्ने दीदिहि पुगे नोज॑स्रया सूय यविष्ठ । त्व शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑ ॥ ३ ॥ अऽइ॑द्धः । अ॒ग्ने॒ । दि॒हि॑ि । पु॒रः । नः | अज॑सया | | पत्र॒ष्ठ । साम् । शन्तः 1 उप॑ । य॒न्ति॒ । बाजा॑ः ॥ ३ ॥ बेङ्कट० प्रकर्पेणे: अमे* दीप्य पुरतः अस्माकम् अनवरदया सरणतीया युवतम! बहूनि भन्नानि खाम् चप गच्छन्ति ॥ ३ ॥ १-१ नारित मूको. हिना करेंगे एम. ८. दो त्रा २८६ २. 'नर्मायक निम ५५ पश्चासत्र मूफो ६.मूहो.. गतिमूहो. ३. मनको,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol6.djvu/६&oldid=395609" इत्यस्माद् प्रतिप्राप्तम्