पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये [ अ६, भ६५. आइवीच यहा दिवि वर्तमानस्य पृथिव्यां च यस्य निधानं कृतवन्तः । स्तुपे तम् इति ॥ २ ॥ त्वं य॑विष्ठ द॒ाए॒षु॒ो नॄः पा॑हि शृण॒धी गिर॑ः | रक्ष॑ तो॒कमु॒त त्मनः॑ ॥ ३ ॥ स्वग् । य॒वि॒ष्ठ॒। द॒दा॒शुप॑ः । नॄन् । पाहि॒ि शुशुधिं । गिरः | रक्षं । तोकम् । उ॒त 1 ग ॥ ३ ॥ 1 बेङ्कट० त्वम् युवतम! दुशवतः मनुष्यान् पाहि शृणु च स्तुतीः रस पुत्रम् अपि च भारमना एव ॥ ३॥ कथा॑ ते असे अङ्गिर ऊर्जों नपादुप॑स्तु॒तिम् । चरा॑य देव म॒न्यवे॑ ।। ४ ।। क्या॑ ते॒ । अग्ने॒ । अहिरः । ऊर्जः । नृपात् । उप॑स्तुतिम् । घराय | देव | म॒न्यये॑ ॥ ४ ॥ 1 येङ्कट० क्या याचा तुम्यम् अमे! ऑस] चनस्य पुत्र ! उपस्तुतिम् वरणीयाय अभिमन्य- मानाम शत्रुम् देव 15 भरेम इति ॥ ४ ॥ दाशे॑य॒ फस्य॒ मन॑सां य॒ज्ञस्य॑ सहसौ यो । कर्दु वोच इ॒दं नर्मः ॥ ५ ॥ दाशे॑म । कस्य॑ । भन॑सा । य॒ज्ञस्य॑ | स॒हसः । पहो इति॑ | कद | ॐ इति । वोचे | इदम् ॥ नर्मः ॥५॥ चेङ्कट० दाशेम *कोरशस्य मनसा युक्ताः वयं यजमानस्य हे सहसः पुत्र! | कदा चा तुभ्यम् इविः वा नमस्कार देति ॥ १५ ॥ इदम् नमः अहम् नोचे इति पहाटके पष्टाध्याये पक्षमो वर्गः ॥ अधा॒ त्वं दि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षतीः | वाज॑द्रविणो गिर॑ः ॥ ६ ॥ अर्ध । त्वम् । हि । न॒ः । कर॑ः । वि॒िश्वा॑ः १ अ॒स्मभ्य॑म् । ए॒ऽर॒सीः । बाज॑ऽद्रषिणसः १ गिरैः ॥ ६ ॥ येशर० बाथ त्वम् भरमभ्यम् कुरु देवाऽऽह - अस्मभ्यम् सुनिबासह चाजद्रबिणसः पालिए विश्वाः स्युरिति । दीक्षघनाः थाजद्रविणस इति ॥ ६ ॥ कस्ये नूनं परीणसो धियौ जिन्वसि दंपते | गोपा॑ति॒ा यस्य॑ ते॒ गिर॑ः ॥ ७ ॥ करये | नु॒नम् 1 परी॑णसः । धियेः । जि॒वस | दु॒मूऽप॒ते । मोऽसता ॥ यस्य॑ 1 ते॒ । निर॑ः ॥७॥ पेट कम इदानी महतः कर्माणि श्रीणयान गृहपते! गवां लागे भवन्ति यस्य तवं नुतपः ॥ ७ ॥ ११.२ मूवो. २. देवराम ५.० ६. बोः मूको ७० नाहिव 4. सुरि मूहो.