पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७९, म १ ] अष्टम मण्डल [ ७९ ] नुभव ऋषि । सोमो देवता गायत्री छन्व, गत्रमी अनुष्टुप् | व॒यं कृ॒त्नु॒रगृ॑भीतॊ विश्व॒जिद॒द्भिदित् सोम॑ः । अपि॒र्वम॒ः काव्ये॑न ॥ १ ॥ अ॒यम् । कृ॒रनु । अगृ॑भीत । निश्च॒ऽजित् | उत्ऽभित् । इत् | सोम॑| | काव्यैन ॥१॥ बेङ्कट० भयम् सोम कर्ता शत्रुभि अगुद्दीत विश्वजित, उद्वेता व तम् पुनम् ऋषि विश् वाव्यन वर्धयति ॥ १॥ अ॒भ्य॑णो॑ति॒ यन्त॒घ्नं भि॒पक्त॒ विश्वं॑ यत् तु॒रम् । प्रेम॒न्धः ख्य॒न्निः अ॒णो भू॑त् ॥२॥ अ॒भि1 ऊर्णोति॒। यत्। न॒ग्नम्। भि॒षत | निच॑म् । यत् | तुरम्। 'प्र। ई॒म्। अ॒न्ध | ख्ष॒त्। नि। श्रोण ॥ भु' ॥ २ ॥ बेइट० अमि छादयति बालासि जनयन् लोम यत् नमम् भवति । भिपज्यति च विश्वम् यपि यत् धातुरम् ओषधीषु प्रविष्ट । तथा पोतलोम सन् अन्य विप्र पश्यति । श्रोण अपि नि भवति निर्गच्छति ॥ २ ॥ स्वं सो॑म तनू॒कृ॒द्भ्यो॒ द्वेषो॑भ्यो॒ऽन्वकृ॑तेभ्पः । उ॒रु य॒न्तामि॒ वरूथम् ॥ ३ ॥ य॒न्ता । अ॒ति॒ । वरू॑यम् ॥ ३॥ यम्।स॒म॒1 त॒नू॒कृत्ऽभ्य॑ । द्वेष॑ ऽम्य ॥ अ॒न्यऽव॑तेम्य । उ॒रु ० त्वम् सोम ! भट्टानां विष्प्रदकेम्य भवसि पारक शोषणाम् इति । द्वेषोभ्यः शत्रुतम् कृत्मास्य इत्यन्ता 'अयकृतानि हि पोस (६३,२,३) ति भाह्मणम् ॥ ३ ॥ २८६५ त्व चि॒त्ती तव॒ दक्षि॑दे॒व आ पृ॑थि॒व्या जीपिन् । यारी॑र॒धस्य॑ चि॒द् द्वेप॑ः ॥४॥ त्वेम्] चि॒त्ती । तरे॑ 1 दक्षि॑ । दि॒व । आ । पृथिव्या | अजपि॒न्। या । अ॒वस्य॑ चि॒त । द्वैप॑ ॥ साम् आहम्णु राम्रो येट० त्वम् मशया जप ले दिया इथिय्या च द्विपकृत्या हेतृतीयसवनस्थेन कञ्जोषेण तद्वन्! इति ॥ ४ ॥ अ॒र्थनो यन्ति॒ चैदर्थं गच्छ्रानिद् द॒दुपो॑ रा॒तिम् । य॒नृ॒ज्युम्तृप्य॑त॒ः पाम॑म् ॥ ५ ॥ अ॒षि॑िनं॑ । यन्त। च॒ । इत् । अये॑म् । गछौर् | इद | दुप॑ स॒ति । दुग्यु | सृष्ये ३ याम॑र् ॥ धारित रा दानम् | तेच दाहारः पेइ० अनियति अर्थम् प्रति भिक्षमाणा 31 दरमुक मावि मृगे बाथ विशद m ४९,१०,१५.११

  • हम