पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परग्वेदे समाप्ये [ अ ६, ५५, ८३८. उ॒त्तिष्ठ॒नोज॑सा स॒ह पी॒त्वी शिप्रै अवेषयः । सोम॑मिन्द्र च॒मू सुतम् ॥ १० ॥ उ॒त्ऽतिष्ठ॑न् । ओज॑सा॒ । स॒ह। पी॒ल्ली। शिप्रे इति । अमेषपः । सोम॑म् इन्द्व | च॒मू इति॑ । हुनम् ॥१०॥ पेट० उशिष्ट बहेन सह पीत्या वर्षात्रे श्वम् अवेयः गोमम् इन्द्र ! घरमोः अधिपत्र- पटकपोः सुतम् ॥ १ २८६० अनु॑ त्वा॒ रोद॑सी उ॒भे कक्ष॑माणमकृपेताम् । इन्द्र॒ यद॑स्य॒हाभ॑वः ॥ ११ ॥ अनु॑ । वा॒ा। रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रतैमाणम् । असोताम्। इन्द्रे॑ । यत्। दृस्युऽदा। अभ॑वः ॥११॥ ये अनुकरपयेवाम् श्वाम् सभे धाराशथिग्यो विलियम्सम् शत्रून् यदा' स्वम् दस्युहा भवसि ॥ ११ ॥ बाच॑म॒ष्टाप॑ददी॑म॒हं नव॑स्रक्तिमृत॒स्पृश॑म् | इन्द्र॒त् परि॑ त॒न्त्रै भमे ॥ १२ ॥ वाच॑म् अ॒ष्ठाऽप॑म् ॥ अ॒हम् । नतिम् | ऋ॒त॒स्पृश॑म् इन्द्रा॑त् । । त॒न्व॑म् | ग़मे ॥ १२ ॥ ये वायम् ट्रिरिमः अवान्तरदिभिः च अष्टावदोष साभिः आदिश्येन च नवनक्तिम् सत्य- स्पृशम् अहम् इन्द्रात् तम्बम् परि ममे सनुत्वम् इन्द्राय अपर्याप्तिरिति ॥ १२ ॥ 'इति पष्ठाष्टके पचमाध्याये आष्टाविंशो वर्गः ॥ [ ७७ ]

  • कुरुसुति: काण्व ऋषिः । इन्द्रो देवता गायत्री छन्द, अद्वे प्रायः

( = मा बृहती, श्या सतोहती)। ज॒ज्ञानो नु श॒तक्र॑तु॒र्व पृ॑च्छ॒दिति॑ मा॒तर॑म् । क उ॒ग्रा के ह॑ शृ॒ण्वरे ॥ १ ॥ 1 ज॒न्ना॒नः । नु॒ । श॒प्तऽर्ऋतुः । वि । पृच्छत् । इति॑ मा॒तर॑म् । के। उ॒मः | १८ | झुण्विरे ॥१॥ वेङ्कट० जायमानः एष शतकः बिच्छत् इत्यम् मातरम् – केरादुर्ण न एलु विश्रुता इति ॥ १ ॥ आदी॑ शव॒स्य॑त्रवीण॑या॒भम॑ह॒ही॒च॒व॑म् | वे ए॒त्र सन्तु वि॒ष्टुर॑ ॥ २॥ आत् । ई॒म् । शवसी । अब्रुश्रीत् । और्णवाभग | अ॒हीझुवैम् | ते॥ पुत्र | स॒न्तु॒ । नि॒ऽतुर॑ः ॥ २ ॥ बेङ्कट० अनन्तरम् एव एनं माता अमवीत और्णनामम् अहीरभू चरी उपवा- साइशाः पुन! भवन्तु तव निस्तारणीया इति ॥ २ ॥ १. कल्पेता विकल्पेतं व १. यथा को, ३.म्भूको भूको, ६. गहम् सूको ७, भोपन दि. १-४. नाहित मूको,