पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ६, अ५६ २२. ऋग्वेदे राभाष्ये अमर॑थ॒ स्तो॒मिन्द्रं॒ न सत्प॑तिम् । यस्य॒ श्रवो॑सि॒ रे॑च॒ पन्ये॑पन्यं॑ च कृ॒ष्टय॑ः ॥ १० ॥ अश्वे॑म् । इत् । गाम् । र॒थ॒ऽप्रम | ये॒षम् । इन्द्र॑म् | म | सत्प॑तिम् । यस्प॑ । श्रोसि । तूर्बंध । पन्य॑मा॒ऽपन्यम् । च॒ । कृ॒ष्टय॑ ॥ १० ॥ । । वेङ्कट० अश्वम् ध्रुव गस्तारम् 'स्थानां धनेपूर्वमतारम् दीसम् इन्द्रम् एव च सतो पत्तिम् इम परिचार अनिम्, यस्य परेन शत्रुभ्य अगानि 'तूर्वथ हिंस्य पम्यम् च स्तुत्य धनम् मनुष्या. ॥ १० ॥ इति पछाष्टके पञ्चमाध्यायेद्वाविंशो वर्ग | यंलो गोपनो गि॒रा चान॑ष्ठदग्ने अरः । स पत्र श्रुधी हव॑म् ॥ ११ ॥ यम् । त्वा॒ । ग॒ोपत्र॑न । वि॒रा । चनि॑त् । अ॒ग्ने॒ । अझ स | पा॒ाथ । श्रुधि॒ि । वैम् ॥११॥ चेट० यम त्वा अयम् गोपदन गिरा है अतिशयेन अझदातारम् अकरोत् अग्ने । अगिर, स पायक श्राप तस्य ज्ञानम् ॥ १३ ॥ थं वा जना॑स ईळते स॒वाथो॒ो बाज॑साठये । स बोधि घृ॒तुयें ॥ १२ ॥ यम् ॥ इ॒ । जना॑स॒ । ईळेने ॥ स॒धे । वाज॑सातये | स । बोधि | वृत्र॒ऽतये॑ ॥ १२ ॥ पेट० जनास गम ला जमा स्तुपन्ति बाधासदिसा अनलाभाग, सबुध्यस्व अस्मान् समामे ॥ १२ ॥ अहं हु॑वान श्रुतगि मद॒च्युति॑ि । शयसीन स्तुकारिनाँ मृक्षा शीर्पा चतुर्णाम् ॥ १३ ॥ अ॒हम् । हुपनि । आर्क्षे। श्रुतर्व॑णि । मद॒ऽच्युति॑ि । शर्धोसिऽव | स्त॒ाऽविना॑म् | मृ॒क्षा | शीर्षा | चतुर्णाम् ॥ १३ ॥ स्तुकाविन ऊर्णायव पेङ्कट० अहम् हूयमान बक्षस्य अपत्ये श्रुतवैनाशि शत्रुमदस्य व्यावयिसरि स्तुका केशसङ्कात तद्वता शर्धोसि इस उच्छूितानि मानि इस "इस्वन उन्मुजामि" प्रतिगृह्यमाणानाम् चतुर्णाम् अश्वाचा शिशसि ॥ १३ ॥ ५ 8थ ६ भूको x मुको ३. सुर्वथा अन्य मूको. ३. नारित सुको ४ माहित५रोको ७ = मृ> लटि ठामि (बाबि }> ८व्यापसूको ९. कापि न शूको 10. स्वता भूको 13 पनि इति ( तु. छन्द ) 1 . १,१९६४ भाभ्यम् ।