पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४४ शारदे सभाष्ये अ॒निं सूनुं सह॑सो जा॒तवे॑दसं दानाय॒ वार्याणाम् । द्वि॒ता यो भू॒द॒मृतो॒ मये॑ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥ ११ ॥ अ॒ग्निम् । सुनुम् 1 सह॑स । जा॒तवे॑दसम् । दानाप॑ । घापो॑णाम् । । द्वि॒ता य । भूत् । अ॒मृत॑ । मर्त्येषु | आ | होता॑ | म॒न्द्रत॑म । नि॒शि ॥ ११ ॥ [अ६, अ५ व १३० म् सहस सुतम् जावग्रशम् दानाय धनानाम् | द्विता य. अभूत् | अमृत सन् मर्त्येषु च अभवत् इति द्वैधम् । होता मादमितृतम मनुष्येषु भवति । राम् अच्छ यन्तु इति ।। ११ ।। अनि चौ देवय॒ज्यया॒ाशं प्रयत्प॑ध्व॒रे । अ॒ग्नि॑ि वी॒षु प्र॑थ॒मम॒ग्निमरे॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ।। १२ । अ॒ग्निम् । व॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । प्र॒इय॒ति । अ॒स॒रे । अ॒ग्निम् | धी॒षु । प्र॒य॒मम् । अ॒ग्निम् ( अने॑ति । अ॒ग्निम् । क्षेत्रीय | साधसे || १२ || पेट० अभिम् युष्माक देवषागाथै स्तमि अभिम् वर्तमाने यज्ञे, अग्निम् कर्मसु, अभिम् मुख्य मागते आतृध्ये, अग्निम् एव क्षेत्रसम्बन्धि साधनाय क्षेत्राणि साधयितुम् ॥ १२ ॥ अ॒ग्निरि॒षः॑ स॒ख्यै द॑दातु॒ न ईशे यो चायणाम् । अ॒ग्नि॑ि तोके तन॑ये॒ शश्व॑द॒महे॒ वसु॑ सन्तै तनू॒पाम् ॥ १३ ॥ 1 अनि । उ॒षा । स॒ख्ये | दातु । नू । ईशें | य । वार्षीणाम् । अ॒ग्निम् । त॒तो॒के॑ । तन॑ये । शश्व॑त् । इ॒महे॒ | वसु॑म् | सन्त॑म् । त॒नूऽपाम् ॥ १३ ॥ वे० मि अभानिसख्ये दान, ईशय धनानाम् | अभिम् पुत्रायें तत्पुत्रार्थ व बहु याचामहे वासयितारम् सप्तम् लगाना वालवितारम् ॥ १३ ॥ से गाथमिः शीरशोचिपम् | अ॒ग्नि॑ि ग॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽनं॑ सु॑द॒तये॑ छ॒र्दिः ॥ १४ ॥ अ॒ग्निम् । ईळिष्न॒ । अयसे । गार्थाभि । शोऽशोचिषम् । अ॒ग्निम् | गये । पुरु॒ऽ | श्रुतम् | नई | अभिम् | सुदीतये॑ । छर्दि ॥ १४ ॥ १. तु. ८, ४,९,५२२ २ वैषम् मूको ३३ मा वि. ४ क्षेत्र सम्य म्को, ५ मामुको ६. अपुनायें को,