पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४२ ग्वेदै समादे यथा अजाम् आशीयाम् प्राश स्वामी तस्या भयो दुध्या आनयति ॥ १५ ॥ इति पष्ठाष्टके पचमाध्याये दशमो वर्ग ४ || [७१ ] ● "सुदीविपुरमीळ्ही भादिरसो ऋषि मन्यसरी थाति गायत्री छन्द, दशम्यादिपञ्चदश्यन्ता प्रगाथ (= विषमा वृद्दश्य, समा सतोहस्य | [ अ६, अ५११ पातु वर्ण गृहीत्वा हरति त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्य॒ अरा॑तेः । उ॒त द्वि॒षो मर्य॑स्य ॥ १ ॥ दम् । न॒ । अ॒ । मह॑ ऽभि । पहिश्व॑स्य । अते । उ॒त द्वष | मध्ये॑स्य ॥ १ ॥ घेडढ० सुदीवि पुरमीदो घा| त्वम् अहमाद अमे। महोमि मनुष्यस्य बहुविधात्, भदानात् रक्ष धनप्रदानेन तथा द्वेषात् परमदानेम मनुष्यस्य ॥ १ ॥ न॒हि म॒न्युः पौरुषेय॒ ईशे हि वः प्रियजात । त्वमिदं॑सि॒ क्षपा॑वान् ॥ २ ॥ म॒हि । म॒न्यु । पौरु॑षेय । ईशे॑ । हि | इ॒ | प्रि॒य॒ऽजा॒त॒ । त्यम् । इत् । अ॒े । क्षपा॑ऽञान् ॥ २ ॥ । बेङ्कट० दियाधर पुरप भवति, रामियर रक्ष दिवा सूर्यम् अधिष्टाय अभिघरति । लम्र एतद् उच्यते नहि सबोध ईश्वर भवति प्रियजनन । लम् एव भवसि "राजिमान् अत नमधम अभिभूपसे ॥ २ ॥ स नो॒ विश्वे॑भिर्दे॒वेभि॒रुजो॑ नाशोचे । दैहि वि॒श्वरम् ॥ ३ ॥ स । न॒ । विश्वेभि । दे॒वेभि॑ ।ऊर्ज्ज । नृपात् ॥ भद्रेऽशोचे । यिम् । देहि॒ । नि॒श्वना॑रम् ॥ ३॥ बेट० निगदसिद्ध | ॥ ३ ॥ न तम॑ग्ने॒ अरा॑तयो॒ो मते॑ यु॒वन्त रा॒यः । यं त्राय॑से श्वांस॑म् ॥ ४ ॥ न । तम् । अ॒ग्ने । अरा॑तय । मते॑म् | युवन्त राय ( यम् | त्राय॑स | दुश्वास॑म् ॥ ४ ॥ कुट० न तम् भन्ने ! शय मर्तम् पृथक कुर्वन्ति 'धनाद, यम् यजमान श्व रक्षसि ॥४॥ यं एवं चि॑त्र मे॒धसा॑त॒ायने॑ हि॒नोपि॒ धना॑य । स तवी॒ोती गोषु॒ गन्त ॥ ५ ॥ घम् । लम् । वि॒िए । मे॒धसा॑तौ । अने॑ । हि॒नोष। धना॑य । स । सर्प | ऊ॒ती । गोषु॑गतो ॥१५॥ 1 यस्था त्रि. २ युध्वा वि. ३ भाषाव इति म्फो. २-४ नारिस भूको, ५५ पुत्रमिशे मूको ६ मूको रात्रिमात्मन वि ८ भनम् वि. ९९ बजान्यम्भूको