पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

acro ऋग्वेद सभाध्ये [ अ६, अ५ वरे. ० तम् यूर्य महतः कवि पूजनीयम् इन्द्रम् दानाय राधमानम् परिधात यः ठच्छ्रितेपु निशेषु च उदकेषु आह्वातथ्यो भवति समामेषु ॥ ८ ॥ उ॒द॒ षु णो॑ वसो प॒हे पृ॒शस्य॑ शर॒ राध॑से । उर्दू पु म॒ह्वै म॑घवन् म॒षत्त॑य॒ उदि॑न्द्र॒ अव॑से म॒द्दे ॥ ९ ॥ उ॒त् । इ॒ इति॑ । छ । नः॒ । अ॒स॒ो इति॑ । गृ॒हे । गृ॒ज्ञस्य॑ । र॒ । राध॑से । उत् । ऊ॒ इति॑ । स । म॒ह्वै । म॒घव॒न् । म॒धत्त॑ये । उत् । इन्द्र॒ | श्रव॑से । म॒हे ॥ ९ ॥ वेङ्कट० उतू मृशाव उत्थापय सुम्मा' वासवः ! सूर मध्ये भद्राय | उत् मुशव मघवन् । महसे धनदानाय | छत् शव इन्द्र मस्यै कीर्तये ॥९॥ त्यं न॑ इन्द्र ऋत॒यु॒स्त्वा॒ानो निवृ॑म्पसि | मध्ये॑ वसिष्व तुबिनृम्मो॒ोबर्न दासं शिश्श्रो हथैः ॥ १० ॥ त्वम् । नः॒ः । इ॒न्द्व | ऋ॒ऽयुः । वा॒ऽनिद॑ः | नि । त॒म्प॒सि॒ | मध्ये॑ । ब॒मि॒ष्व॒ । तु॑वि॒ऽनृ॒म्ण॒ । ऊ॒वः । नि | दालम् | शिश्नयः | हयैः ॥ १० ॥ बेट० सम्मान् इन्द्र | पकामः | व यो निन्दति भगनमानः तस्मात् नि तृम्भसि तत खाकृष्य नितरां तर्पयसि । सरवंशव मध्ये अमान् सुष्टु आध्यादम रक्षार्थ त्र कुरु सुविनृम्ण ||नि शिक्षथः च असुरम् प्रहारैः ॥ १० ॥ 'इति पष्ठाटके पञ्चमाध्याये नमो वर्गः ॥ अ॒न्यम॑त॒ममा॑नुप॒मय॑ज्वान॒मदे॑वयुम् । अव॒ स्त्रः सखा॑ दुधुवत॒ पये॑तः सु॒ताय॒ दस्षु॑ पर्व॑तः ॥ ११ ॥ अ॒न्पऽवत॑म् । अमा॑नु॒षम् । अय॑ज्यानम् । अदैवऽयुम् । अर्थ | स्व | सखा॑ । दु॒धूवी॒त॒ | पचैतः | सुझायें | दम् । पर्वत ॥ ११ ॥ ! वेङ्कट इन्द्रादयो यजते सोऽन्यद्रव समूमनुष्याणाम् अहितम् अपज्वानम् इन्द्र | स्वः सखा पर्वतः स्वर्गात व दुधुवत सुटु यो हन्ति तस्मै अम्रतः इति । पुनः पर्वत इति पूरणम् ॥ ११ ॥ भूको 1. आनम वि भानाय ६. वं. भूको. १०. तत् मुको 11. देव २. रस्त मुझे. ★. स्माय सूको. ७. चायडर वि' चारसुत स सुको. १२. द्रः वि. अदेवकामम्" दस्युम् तस्य ५ न ४. अमामुको. ८-८. नास्ति मुको. ९. ज्ने नको.