पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८३८ ऋग्वेदे सभाध्ये यः । राजा॑ । च॒र्षणी॒नाम् । यातो । स्पेभिः | अधि॑िऽगुः । । विश्वा॑सम् । त॒रु॒ता । घृ॒तैनानाम् । ज्येष्ठै | यः । वृ॒त्रुऽहा | गुणे ॥ १ ॥ । बेटा हिस्सः यः राजा चर्षणीनान, याताःमः विश्वासाम् तारकः पृतनानाम् ः यः हा स्तूयते ॥ १ ॥ इन्द्रं॒ तं च॑म्भ पुरुहन्म॒नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वन॒ प्रति॑ धायि दश॒तो म॒हो दि॒वे न सूर्यैः || २ || इन्द्र॑म् । तम् । का॒म्भा॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ | दि॒ता । वि॒तरं । इस्ता॑य । चन्ने॑ः । प्रति॑ । धा॒ाप | दर्शतः | महः | दिवे । न । सूर्यः ॥ २ ॥ [ अ६, अ५, ब. वेङ्कट० इन्दम् तम् स्तुतिभिः अलहू हे पुरुहन्मन् ] रक्षणार्थम् | यस्य तद विधर्तरि द्वैध भयत औदम् अनौयं च रास्य हस्ताय प्रतिनिधियः" इञः दर्शनीया महान् दिय: इव सूर्यः ॥ २ ॥ नष्टं कर्मणा नरा॒यश्च॒कारि॑ स॒दाट॑धम् । इन्द्रं॒ न य॒ज्ञैवि॒श्वभू॑र्व॒मृ॒म्व॑स॒मष्ट॑ष्टं घृ॒ष्यो॑ज॒सम् ॥ ३ ॥ 1 तम् । कर्म॑णा । न॒श॒तु । यः । च॒कारे॑ । स॒दाऽनृ॒धम् । इन्द्र॑म् । न । य॒ज्ञैः। वि॒श्वऽयू॑र्तम् । ऋम्बेसम् 1 अर्घृष्टम् । धृ॒ष्णुऽओजसम् ॥ ३ ॥ वेङ्कट० नकिः तम् वर्मणा मिक्षणादिना व्याप्ती परिचरन, राः जातः न चकार सदा वर्धकम् इन्द्रम् यज्ञैः विश्वः षाहूतम् महामान् शत्रुभिः अहम् धर्षणशोलवलम् ॥ ३ ॥ अहमुग्रं पृत॑नासु सास॒हं यस्मन् म॒हीरु॑रु॒चय॑ः । से धे॒नवो॒ो जाय॑माने अनोनदुर्थावः क्षाम अनोनवुः ॥ ४ ॥ अपा॑ळ्म् । उ॒ग्रम् । घृ॒त॑नासु॒ । स॒हम् । यसैन् । म॒हीः । उ॒रु॒ऽन्द्रय॑ः । स॒म् ॥ धे॒नव॑ः । जाय॑माने । अ॒न॒वुः । द्याव॑ः । क्षाम॑ः | अ॒नोन॒युः ॥ ४ ॥ पेट० असोहम् उद्गुणंम् पृतनासु ऋगिभवितारम् । यस्मिन् जायमाने महत्यः उगाः सम् अस्तुवन्' 'प्रीणविध्यः छावः पृथिस्य च ॥ ४ ॥ यद् द्यावं इन्द्र ते श॒तं शतं भूर्भीरु॒त स्युः । न त्वा॑ वजित्स॒हस्रं सूर्या अनु॒ न ज॒तम॑ष्ट॒ रोद॑सी ॥ ५ ॥ १२. सबैस ३३. सर.४४ः मूको