पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5637 ६६ मे १२ ] अष्टमं मण्डलम् घेङ्कट बयम्, खलु ते इन्द्र! नूतनानि ब्रह्माणि पृथहन् | बहुतमाः अनेके वयम् पुरुहूत ] बज्रिन्! कर्मकरायभूतिम् इव प्र भरामः ॥ ११ ॥ पूर्वीश्च॒िद्धि त्वे तु॑विकृमि॑िन्नाशो हव॑न्त॒ इन्द्र॒ोतप॑ः । ति॒रधि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ शु॒धि मे॒ हव॑म् ॥ १२ ॥ पू॒र्वीः । चि॒त् । हि । त्वे इति॑ 1 तु॒त्रि॒ऽकूमि॑न् । आ॒ऽशस॑ः | हन्ते । ह॒न्द्र॒ । ऊ॒तय॑ः ॥ ति॒रः । चि॒त् । अ॒र्यः 1 सच॑ना । आ । वो इति॑ | गृ॒हुँ । शबैष्ठ | अ॒धि | मे॒ | हवं॑ग् ॥ १२ ॥ 1 । बेङ्कट० बहूनि हि काशंसनानि स्वपि यहुकर्मन् !" स्थितानि रक्षास्य सोतारः हवन्तॆ 1 तिरस्कृरय अरेः सवमान खरीद वा भा गच्छ वासयितः ! बलवत्तम ! शृणु मे ह्वानम् ॥ ३२ ॥ व॒यं वा॑ ते॒ त्वे इ॒द्वेन्द्र॒ विग्रा॒ अपि॑ ष्यसे । न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मन॑व॒न्नास्त मता ॥ १३ ॥ व॒यम् । ध॒ । ते॒ । त्वे इति॑ । इत् । ॐ इति॑ | इन्हें । विप्रः । अपि॑ । स्म॒सि॒ । नहि । वत् 1 अ॒न्यः । पुरु॒ऽद्रुत॒ । कः 1 च॒न । मध॑ऽवन् । अस्ति । म॒हि॑ता ॥ १३ ॥ वेङ्कट० घयम् खलु तत्र स्वभूताः । तथा सति स्वयि धूव इन्द्र! मेधाविंगः अपि भवामः॥ नहि स्वन् अन्यः इति स्पष्टम् ॥ १३ ॥ त्वं नो॑ अ॒स्पा अम॑तेरु॒त क्षुषो॒ोऽभिश॑स्तु॒रव॑ स्व॒धि ॥ त्वं न॑ उ॒ती तव॑ चि॒त्रमा॑धि॒या शिवा॑ शचिष्ठ गातु॒वित् ॥ १४ ॥ त्वम् । नः॒ः । अ॒स्याः । अम॑तेः 1 उ॒त । अ॒धः । अ॒भिऽव॑स्तेः । अव॑ ॥ स्तु॒धि॒ । त्वम् । न॒ः । ऊ॒तो । तत्र॑ । चि॒त्रया॑ पि॒या । शिक्षं । श॒चष्ट् | गातुऽचित् ॥ १४ ॥ वेङ्कट० अस्याः दुमतेः दारिद्रयकृतायाः तथा सुधः अभिलेः च अर्व पृषि रिमोच्य अहमम्यम् देहि हि तव रघणेन चित्रेण कर्मणा शचित्र 15 मार्गशः ॥ १४ ॥ सोम॒ इद्व॑ः सु॒तो अ॑स्तु॒ कल॑यो॒ो मा विभीतन 1 ॲपदे॒ष ध्व॒स्माप॑ति स्व॒यं यै॒षो अपा॑यति ॥ १५ ॥ १. रामको. 4. रिवरतानि भूको. ११ वि ५. मूको, श्र ४. इराम'. ३. दवे मूको. ८. नारित सूची. ● [मु.१०. देवि मूझे. २. वर्ग कारण नि ७. ररक्षा मूको, .