पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शस्येदे राजाप्ये [ ० विश्वानि वीर्वाण करानि छ कर्तव्यनियम तोशार ज्ञानन्सि' ॥ ६ ॥ ८१९ 'इति पठाष्टके चतुर्थामाये दावा प यत् पाश॑जन्पया मि॒शेन्द्रे॒ घोषा॒ा असृक्षत अरह्म॑णाद् ब॒र्हणा॑ नि॒षो॑ऽ ऽयो॑ मन॑स्य॒ स क्षयः॑ ॥ ७ ॥ यत् । पाश्च॑ऽजन्यया । नि॒शा । इन्द्रै । घोष । असृ॑क्षत | अस्तृ॑णात् । ब॒र्हणा॑ । वि॒प । अर्य | मान॑स्य । स | क्षये ॥ ७॥ येट० यत्, पजनभवया सर्वया विशा मजया इन्द्रे स्तुवाच अयुक्षत सूज्यन्ते तदानीं स्तृणाति शत्रून् महश्वेन । भैधानिन रुतोतु ईश्वर पूजाया से निवास ॥ ७ ॥ इ॒यष्ठ॑ ते॒ अनु॑ष्टुतिश्चकृ॒पे तानि॒ पो॑स्यो | मायु॑श्च॒कस्य॑ वर्त॒निम् ॥ ८ ॥ इ॒यग् । इति॑।ते॒। अनु॑ऽस्तुति । च॒कृ॒षे । तानि॑ पौस्य ( प्र । अव॒ । च॒क्रस्प॑ । च॒र्तनिम् ॥ ८ ॥ चेट० इगम उ ते अनुष्टुति अनुक्रमेण क्रियमाणा स्तुति कृववान सितानि 1 | मस्पर्तनि । कारणीय स्थस्य मार्ग यथा अम्बा तथा करोवि०॥ ८॥ अक्ष ४४२ हिंसारहितम् अ॒स्य वृष्णो॒ ब्योद॑न उ॒रु क्र॑मिष्ट जनसै | यवी॒ न ए॒श्व आ द॑दे ॥ ९ ॥ अ॒स्य । घृष्ण॑ । नि॒ऽमोद॑ने । उ॒रु | कुमि | जीनसै यव॑म् । न । प॒श्व । आ । दुड़े ॥ ९ ॥ चेङ्कट० वर्षि वितिधे अज्ञे स्वभूत विस्तीर्ण पदनिधान करोति सदा यवमू" पशव इव विविधम् श्रोदनम् आ दते तत् स्तोत्रम् ॥ ९ ॥ जीवनाएर सर्व लोक स्तुत्यास् | तथा नाम तद् दधा॑ना अन॒स्यने॑ यु॒ष्माभि॒र्देच॑पितरः । स्याम॑ स॒रस्य॑तो व॒धे ॥ १० ॥ तद् । दधा॑ना । क्ष॒त्र॒स्यव॑ ।यु॒म्माम | दक्षि॑ऽपितर | स्वार्म गुरुत्वैत ॥ वृधे ॥ १० ॥ Y वेङ्कट० तद् सोम् दधाना रक्षणम् इश्वत दुष्णामि सह दक्षपितर प्रजापति | श्याम महत्वत इन्द्रस्य वर्धनाय ॥ १० ॥ नास्ति भूफो २ अयन्फो ३ जनयन्ति भूको ४४ नाहित भूको १. मत भूको. ७. सन्तिवास सूको प्रमाण स्तुति भूको वर्तनीम् गुको ३० करोति मूको ११ इशी वनाय ग्रूको १२ बगन मूको, वयम् | दक्षो नाम ५५. सु. या ३,८. ९९ मारक्षरचकाम