पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५५, मै ४] अमे] मण्डलम् श॒तम् । च॒णून् । श॒तम् । शु॒न॑ः । श॒तम् | चमो॑णि । भ्वा॒तानि॑ । श॒तम् । मे॒ । व॒त्वजऽस्तुकाः | अरुणाम् । चर्तुःशतम् ॥ ३ ॥ सु॒दे॒वाः स्य॑ काण्वाया वयो॑त्रयो विच॒रन्त॑ः । अश्वा॑स॒ो न च॑ङ्क्रमत ॥ ४ ॥ स॒दे॒वाः । स्थ॒ । काण्वा॒यनाः । वय॑ऽयपः 1 वि॒ऽच॒न्त॑ । अर्थासः । न । च॒ङ्क्रमत ॥ ४ ॥ आदित् स॒प्तस्य॑ चर्म॑र॒न्नानु॑नस्य॒ म॑हि॒ श्रवः॑ः । श्यावो॑रतिध्व॒सन् प॒थश्चक्षु॑पा च॒न सं॒नशे॑ ॥ ५ ॥ आत् । इत् । स॒प्तस्ये॑ । च॒कंरन् । न 1 अन॑न॒स्य | महि॑ । श्रवः॑ः 1 श्यावी॑ः 1 अ॒ति॒ऽध्व॒सन् । प॒थः । चक्षु॑षा | च॒न । स॒मूऽनशे॑ ॥ ५ ॥ 1 इति षष्ठाष्टके चतुर्थाध्याये पविंशो वर्गः ॥ [५६ (८) ] प्रुषत्रः काण्व ऋषिः। इन्द्रो देवता, पञ्चभ्या अग्निसूय। गायत्री छन्दः, पचमी पङ्क्तिः 1 प्रति॑ ते॒ दस्यवे॑ ष्वक॒ राधो॑ अद॒श्य॑ह॑यम् । द्यौर्न प्र॑थि॒ना शवः॑ः ॥ १॥ प्रति॑ । ते॒ । द॒स्य॒वे । वृक्र॒॥ राध॑ः । अ॒द॒शे॑ ॥ अह॑यम् । चौः ॥ न 1 प्र॒थि॒वा ॥ दाने॑ः ॥ १ ॥ २७९३ E दश॒ महाँ पतऋ॒तः स॒हस्र॒ा दस्य॑तो॒ वृक॑ः । नित्या॑द् रायो अंमंहत ॥ २ ॥ दश॑ । मदा॑म् । पो॑त॒ऽक्र॒तः । स॒हसः॑ | दस्यैवै । चूक॑ः । नित्या॑त् 1 रा॒यः । अ॒गृहृत ॥ २ ॥ श॒तं मे॑ गर्व॒मानः॑ श॒तमू॒र्णावती॑ती॒नाम् । श॒तं ास अति॒ सज॑ः ॥ ३ ॥ ऋ॒तम् । मे॒ । गर्य॑माना॑म् । श॒तम् । ऊऽवतीनाम् । शतम् । दासान् । 1 सर्जः ॥ ३ ॥ तत्रे॒नो॒ अधि॒ प्रामी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता । अश्वा॑ना॒मिन्न यु॒थ्या॑म् ॥ ४॥ तो इति॑ । अपि॑ ॥ म ॥ अ॒नी॑यत॒ । पु॒तऽक॑तायै ॥ विऽवं॑क्ता । अश्वा॑नाम् । इत् । न । धुभ्यम् ॥४॥ अचे॑त्य॒ग्निश्च॑के॒तुह॑व्य॒वाट् स सुमद्र॑थः । अ॒ग्निः शु॒क्नेण॑ श॒ोचिपा॑ बृहत् खरों अरोचत वि सूर्यो अरोचत ॥ ५ ॥ अने॑ति । अ॒प्तिः । च॒के॒तुः | ह॒व्य॒ऽबाट् । सः । सु॒मवा॒ऽर॑यः । अ॒ग्निः 1 शु॒क्रेण॑ । शोचिषा॑ । बृ॒हृत् । मूः । अरोचत । दि॒िवि | सूर्यः ॥ अरोचतु ॥ ५ ॥ इति षष्टाष्टके धनुमायः॥