पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अउमं मण्डलम् यस्मा॑ अ॒र्कै स॒प्तशी॑र्षाणमानृ॒चुस्व॒िधातु॑मत्त॒मे प॒दे । स विमा विश्वा भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ।। ४ ।। यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्पोणम्॥ अ॒नृचुः । नि॒ऽघात॑म् । उ॒ऽत॒मे । प॒दे । सः ॥ तु 1 इ॒मा । थियो । भुव॑नानि । चिऋत् | आत् । इत् । ज॒नि॒ष्टि॒ । पस्मै॑म् ॥ ४ ॥ सू५१, मं ४ ] यो नो॑ द्वाता वसू॑ना॒मिन्द्रं॒ तं ह॑मद्दे प॒यम् । वि॒द्मा हा॑स्य सुम॒ति नवी॑यसी॑ ग॒भेष॒ गोम॑ति प्र॒जे ॥ ५ ॥ यः | नः॒ः1 दा॒ता । वसू॑नाम् । इन्द्र॑म् | तग् । हुम॒हे । च॒यम् । वि॒द्म । हि । अ॒स्य॒ | सु॒ऽम॒तिम् । नवपसम् | गुमेमं | गोऽम॑ति । व॒जे ॥ ५ ॥ इति पश्चाष्टके धतुकादश वर्गः ॥ यस्मै॒ स्वं च॑सो द॒ानाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्यो वयं म॑मवन्निन्द्र गिर्वणः सु॒ताव॑न्तो वामदे ॥ ६ ॥ यस्मै॑ । त्वम् । ब॒ो इति॑ । दा॒नाय॑ | शिक्षसे | सः | रा॒यः 1 पोष॑म् । अ॒स्नुते । तम् ॥ त्वा॒ { व॒यम् । म॒घऽव॒न् । इ॒न्द्र॒ | गर्वणः । सु॒तव॑न्तः | हयाम ॥ ६ ॥ क॒दा च॒न स्त॒रीर॑सि॒नेन्द्रं सबसे दाशुषे॑ । उपोषेन्तु म॑घव॒न् भ्रूय॒ इन्दु ते॒ दाने॑ दे॒वस्य॑ प्र॒च्यते ॥ ७ ॥ क॒दा । च॒न । स्त॒री॑ः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॑सि॒ । द॒ानुषे॑ । उप॑ऽउप | इत् । जु | मघत्रून् । भूयः॑ः । इत् | नु | ते॒ | दाम॑म् | दे॒वस्य॑ | पु॒न्यते॒ ॥ ७ ॥ प्र यो न॑न॒क्षे अ॒म्पोजेसा क्रियै व॒धैः शुष्णै निमो॒षय॑न् । य॒देदस्त॑म्भीत् प्र॒थय॑न्त॒मूं दिव॒मादिष॑निष्ट॒ पार्थि॑वः ॥ ८ ॥ प्र | यः । न॒न॒क्षे । अ॒भि [ ओज॑सा | फिवि॑िम् | घुधैः । शुष्म् । नि॒ऽषो॒षय॑न् । य॒वा । इत् । अस्त॑म्भ॑त् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् | ज॒निष्ट । पार्थिवः ॥ ८ ॥ यस्य॒यं विश्व आर्यो दास॑ः शेवधि॒पा अ॒रः । ति॒र॒भि॑िद॒र्ये रुश॑मे॒ पवो॑रषि॒ तुभ्येत् सो अ॑ज्यते र॒यिः ॥ ९ ॥ यस्वं॑ । अ॒यम् । विश्वे॑ः ॥ आर्यैः । दास॑ः । शेत्र॒धि॒ऽपाः । अ॒रिः । ति॒रः । वि॒त् । अ॒र्ये । रुच॑भे । पचौरवि | तुम्प॑ । इत् । सः । अभ्यते । द॒यिः ॥ ९ ॥ तू॒र॒ण्यवो॒ मधु॑मन्तं घृ॒त॒श्च॒तं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे राधेः प॑प्रथ॒ पृ॒ष्ण्यं॒ शवोऽस्मे सु॑वानास॒ इन्द॑वः ॥ १० ॥ २५८५