पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2002 ग्वेद समाध्य अने॑ष्मा॒द्यास॑नाम॒ चाभृमाना॑गसो व॒यम् । उषो॒ यस्मा॑द् दु॒ष्वप्न्या॒ादर्भैष्माप॒ तहसव स॒तये॑ः सुरु॒दयों व ऊ॒तयैः ॥१८॥ अजैष्म । अ॒द्य । अस॑नाम 1 च॒ । अर्भूग | अना॑गसः | व॒यम् । उप॑ः । यस्मा॑त् । दुःस्वप्योत् । अने॑ष्म । अप॑ । सत् । उ॒च्छ॒तु॒ ॥ अ॒ने॒हस॑ः । व॒ः ॥ ऋ॒तये॑ । स॒ऽऊ॒तय॑ः । व॒ः । उ॒तये॑ः ॥ १८ ॥ वेङ्कट० जयम अय', भदैम व अनागसः वयम् । हे उषः | यस्मात् दुष्प्यातू* चयम् अभैष्म अप गच्छतु तत् इति ॥ १८ ॥ "इति पचाष्टके चतुर्थाध्याये दशनो वर्गः ॥ [ अ६, भ४ व १०. [ ४८ ]

  • प्राथो धौरः काण्व ऋषिः । सोमो देवता | त्रिष्टुप् छन्दः पञ्चमी जगती ।

स्वादोरं] वय॑सः सुमे॒धाः स्व॒ध्यो॑ वरिवो॒विच॑रस्य । विश्वे॒ यं दे॒वा उ॒त मयो॑सो॒ो मधु॑ ए॒वन्ततो॑ अ॒भि सं॒चर॑न्ति ॥ १ ॥ स्मा॒दोः 1 अ॒भ॒क्षि॒ । बय॑सः । सु॒ऽमे॒धाः | सु॒ऽआध्यैः | ब॒रिवो॒ोविऽत॑रस्य । विश्वे॑ । यम् । दे॒वाः । उ॒त । मषो॑सः 1 मधु॑ । ए॒वन्तैः । अ॒भि । स॒मऽचर॑न्ति ॥ १ ॥ चेट० गाथः | स्वादु अहं मजेय असं शोभनप्रज्ञः सुकमा अत्यन्तं पूजायाः वनभकम्। यमू मिश्वे देवा. मनुष्याच सोमम मधु दवि बदन्तः अभि सङ्गच्छन्ते ॥ १ ॥ अन्तश्च प्राग्रा अदि॑ितिर्भवास्यवय॒ता हर॑सो॒ो दैव्य॑स्य । इन्द॒षिन्द्र॑स्य स॒ख्यं जु॑षा॒णः ष् धुर॒मनु॑राय ऋध्याः ॥ २ ॥ 1ो ५०. भारतो. "र"एम 1 अ॒न्तरि॑ति॑ । च॒ 1 म 1 अगा॑ः । अदि॑तः । भवासि॒ । अ॒व॒ऽय॒ाता | हर॑तः । दैव्य॑स्य । इन्द्रो॒ इति॑ । इन्द्र॑स्य ॥ स॒ख्यम् । जुषाणः । श्रौष्टि॑ ऽइव | धुर॑म् । अनु॑ । रा॒ये । ऋ॒भ्या॒ाः ॥ २ ॥ येङ्कट अन्तः श्वेठसिडनीयः भवसि अपनेता स्वस्य क्रोधस्प हे इन्दो | त्यम् इन्द्रस्य समयम् विमानः । स वै यथा क्षणामी अश्वः ‘धुरम् प्रणयति एवम् अस्मान् प्राय धनार्थम् । ऋषि अनुपूरों गमनाथ भवति ॥ २ ॥ २९. ५. हम मूफो. 4. पूमा इको. ● *वश्यमूकः ८-८. ४. दुग्धप्नार . तू... ि