पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४५, मे १५ ] अटमं] [मण्डलम् २०५७ घेटतम् चित् त्वा करे' मन्दन्तु' धर्षक ! सोमाः । श्रा याचामडे यदा त्वां पणमानम् ॥ १४ ॥ यस्ते॑ दे॒वाँ अदा॑श्च॒रिः प्रम॒मप॑ म॒वत्त॑ये । तस्य॑ नो॒ बेद॒ आ भ॑र ॥ १५ ॥ यः । ते॒ । रे॒वान् । अदा॑नु॒रिः । प्र॒ऽम॒मये॑ । म॒प्तत्त॑ये । तस्य॑ । नः॒ः ॥ वेद॑ः । आ । भ॒र॒ ॥ १५ ॥ पेङ्कट० यः वे धनवान् सन्मदानशीलः प्रममर्प असूयति मघदानाय न पडते, अर्थाव्?; तस्य नः धनम् आ हर ॥ १५ ॥ इति महाष्टके तृतीयाध्याये चतुश्वारिंशो वर्ग: n इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र स॒मिन॑ः । पु॒ष्टाव॑न्तो॒ यथा॑ पू॒च॒म् ॥ १६॥ इ॒मे । ऊ॒ इति॑। त्वा॒ 1 वि । च॒क्षते॒ । सखा॑मः । इ॒न्द्र॒ । सोमन॑ः । पु॒ढऽव॑न्तः | यथा॑ ॥ प॒शु॒म् ॥१६॥ पेट० इमे उ रर्या प्रपश्यन्ति सखायः इन्द्र अभियुतसोमाः, मथा पश्यन्ति पशुम् सम्भृतमासाः ॥ १६ ॥ उ॒त त्वाव॑धिरं॑ व॒यं श्रुत्क॑ण॒ सन्त॑मृ॒तये॑ । दुरादि॒ह्न ह॑वामहे ॥ १७ ॥ उ॒त । लो॒ । अव॑धिरन् । य॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् | उ॒तये॑ । दुरात् । इ॒छ | ह॒वामहे ||१७|| धेट अप घत्वाम् अबधिरम् ततः कर्णम् सन्तम् रक्षणास दूराव इह वयम् हवामदै ॥ १७ ।। यच्छुत्रया इ॒मं हवै दुर्मषै चक्रिया उ॒त । भवे॑रा॒पिनो॑ अन्त॑मः ॥ १८ ॥ । यत् । पु॒श्रु॒षाः । इ॒मम् । हव॑म् । दुःऽमये॑म् | च॒क्रयाः ॥ उ॒त । भवे॑ः । आ॒पः । नः॒ः । अन्त॑मः ॥ वेङ्कट० यदि शृणुयाः इमम् कानम् दुस्सई बर्क 'कुवः, भवेः च यन्धुः अस्माकम् अन्तिकृतमः ॥ १८ ॥ पच्च॒ाद्धे ते॒ अपि॒ व्याभि॑र्जग॒न्वा॑स॒ो अम॑न्महि । गोदा इदि॑न्द्र योधि नः ॥१९॥ यत्।चि॒त्। हि।ते॒। अपि॑। व्यर्थिः । ज॒ग॒न्वांस॑ः । अम॑न्न । गोऽदाः । इत् । इन्द्र॒ | बोधि ॥ नः ॥ चे पदाचित् हि तुभ्यं ध्यथिताः मन्त्रारः निष्ठुगः छदा गोदाः एव इन्द्र मक्ष्माकम् 1 भवामीति" बुध्यस्व ॥ १९ ॥ आ त्वा॑ र॒म्भं न जिब्र॑यो र॒भ्मा श॑वसस्पते । उ॒श्मसि॑ त्वा स॒घस्थ आ ॥२०॥ मूको, १४. माहित] मूको ५ पशु 1. काले विले. २. मन्दत मूको ६. सोम सूको. ८.८. दुर्वा व हरेः १९. गो ६-६. ततः ए मूको. १०. इ. स मूको ३,३०,२१: भावम् इ॰ मूको, ७. नास्ति ,