पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०५२ [ ग्वेद सभाये उद॑ग्ने॒ शुच॑य॒स्तव॑ शुक्रा आज॑न्त ईरते । तव॒ ज्योति॑ध्य॒र्चर्यः ॥ १७ ॥ 1 घे उत् । अ॒ग्न॒ । शुच॑यः । तव॑ । शु॒क्राः | भ्राज॑न्तः | ई॒र॒ते । तये॑ | ज्योता॑षि | अ॒र्चय॑ः ॥ १७॥ सत् ईरते प्रेरथस्ति तव अग्ने ! निर्मला: शुलषर्णाः दीप्यमानाः अर्चयः तव ज्योतीपि ॥१७॥ ई॑शि॑ये॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतः । स्तो॒ता स्य॒ तव॒ शर्म॑णि ॥ १८ ॥ ईशू॒षे । वार्य॑स्य । हि । द॒त्रस्य॑ । अ॒ग्ने॒॑ । स्वः॑ऽपतिः | स्तो॒ता | स्या॒म् | तव॑ । शर्म॑णि ।। १८ ।। । चेङ्कट० ईशिये हि वरणीयस्य धनस्य अग्ने! स्वर्गस्य स्वामी | तथा सति स्तोता कइम् स्याम् तव सुखे ॥ १८ ॥ ६, ८ ३, व ३९. त्वाम॑मे॒ मनी॒पिण॒स्त्वा॑ हि॑न्वन्ति॒ चित्ति॑भिः । त्वा॑ व॑र्धन्तु॒ नो॒ गिर॑ः ॥ १९ ॥ त्वाम् । अ॒ग्ने॒ । म॒नी॒षिण॑ः । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः । त्वाम् । वर्धन्तु । नः॒ः । गिर॑ः ॥ घेङ्कट० त्वाम् अग्ने। मनीषिणः स्तुतिभिः स्तुवन्ति त्वाम् एव प्रोणयन्ति कर्मभिः 1 लाम् वर्धयन्तु अस्माकम् स्तुतयः ॥ १९ ॥ अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेम॑त॒ः सदा॑ । अ॒ग्नेः स॒ख्यं॑ वृ॑णीमहे ।। २० ।। अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेम॑तः । सदा॑ । अ॒ग्ने॑ः । स॒ख्यम् । वृणीमहे ॥ २० ॥ पेङ्कट० अहिंसिठस्य बलवतः दूतस्य देवान् स्तुवतः सदा अग्नेः सख्यम् वृणीमहे ॥ २० ॥ इति पछाष्टके तृतीयाध्याये एकोनचत्वारिंशो चर्गः ॥ अ॒ग्भिः शुचि॑व्रततम॒ः शुचि॒र्वप्रुः शुच॑ः क॒विः । शुर्ची रोचत आहु॑तः ॥ २१ ॥ अ॒ग्निः । शुचि॑त्रतऽव॒मः । शुचि॑ः । निर्मः । झुचिः । क॒विः । शुचिः | रोच॒ते । आहु॑तः ॥२१॥ घेङ्कट० अग्निः भतिशयेन शुचिकमां शुचिः मेधावी शुचिः कान्तप्रज्ञः शुचिः एवं रोचते आहुतः ॥ २१ ॥ 1ोर मूको, ३०३. मारित मूको उ॒त त्वा॑ धी॒तयो॒ो मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अने॑ स॒ख्पस्पं बोधि नः ॥२२॥ उ॒त ॥ त्वा॒ ऽ धी॒तय॑ः 1 मम॑ । गिर॑ः । वर्धन्तु | वि॒श्वच॑ | अने॑ । स॒ख्यस्यै | बोधि॒ । नः ॥ २२॥ अविर्माणि मम गिरः च पधंयन्तु सर्वदा | आने ! सख्यम् सुभ्यस्व अस्माकम् ॥ २२ ॥