पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४६ ऋग्वेद सभाध्ये बेट० अपि च स्याम् अन्देन वयम् हे होतः घरणीयप्रज्ञ ! भन्ने । समिद्भिः [ अ६ ३ ३५. च याचामहे ॥ १२ ॥ उ॒त त्वा॑ भू॒ग॒वच्छ॒चे मनु॒ष्वद॑ग्न आहुत | अ॒स्वामहे ॥ १३ ॥ उ॒त । था। भूगवत्। शुचे। मनुष्यत् । अने। आत। अस्वत्। हवामहे ॥ १३ ॥ चेङ्कट० निगइसिद्धा ॥ १३ ॥ त्वं ह्ये॑ग्ने अ॒ग्निना॒ा विो विने॑ण॒ सन्त्स॒ता | सखा सख्या॑ समि॒ध्यसै ॥ १४ ॥ ध्वम् । हि । अ॒ग्ने॒ । अ॒ग्निनः॑। विवं॑ः। विप्रेण । सन् । स॒ता । सखो सख्य स॒म्ऽऽध्यसै ॥ १४ ॥ चेङ्कट० ब्राह्मणभ्याख्याता ( ऐआ १,१६ ) ॥ १४ ॥ स त्वं विप्रा॑य वा॒शुषे॑ स॒यिं दे॑हि सह॒स्रिण॑म् । अग्ने॑ वी॒रव॑ती॒मप॑म् ॥ १५ ॥ सः] घ्यम् । विप्रा॑य ॥ दा॒शुषे॑ । र॒यिम् । दे॒ह । सह॒स्रिण॑म् अग्ने॑ वी॒रव॑तम् इष॑म् ॥ १५ ॥ बेङ्कट० निगदसिद्धा ॥ १५ ॥ इति पाष्टके तृतीयाध्याये एकत्रिंशो बर्गः ॥ अग्ने॒ आत॒ सह॑स्कृत॒ रोहि॑श्व॒ शुचि॑व्रत | इ॒मं स्तोम॑ जुषस्व मे ॥ १६ ॥ अग्ने॑ । भ्रातरिति । सह॑ःऽकृत । रोहि॑ित् ऽअश्च । शुचिऽवत | इ॒मम् । स्तोम॑म् 1 जु॒षस्य॒मे॒ ॥ १६ ॥ चेङ्कट० निगसिद्धा ॥ १६ ॥ उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वि॒श्राय॑ प्रति॒र्य॑ते । गोष्ठं गाव॑ इवाशत ॥ १७ ॥ उ॒त । | अ॒ग्ने॒ मम॑ । स्तु॒त॑ः । वा॒नाय॑ प्र॒ति॒ऽहये॑ते । गोऽरम् | मार्च: इव | आ॒श ॥१७॥ चेट० अपि च श्वाम् धाग्ने। मम स्तुतयः गोष्टम् गाव. इब प्राप्नुवन्ति । बाशनशीलाय उत्साय पयः कामयमानाय वोहाथ यथा प्रविशन्ति इति ॥ १७ ॥ तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑ः सु॒तय॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ १८ ॥ तु॒म्य॑म् । ताः । अ॒हि॑िर॒ऽत॒म्। विश्वः सु॒ऽक्षि॒तये॑ः । पृथ॑क् । अग्ने॑ । कामा॑य । ये॒मदे ॥ १८ ॥ बेभ्यता अहिरस्तम | विश्वाः प्रजाः पृथपृथक् असे कामसिद्धयर्थम् आत्मनः निमच्छन्ति ॥ १८ ॥ अग्नि धीभिम॑नी॒षो मेधरासो विप॒थिः । असोय हिन्थिरे ॥ १९ ॥ अ॒भिम् । धी॒भि । म॒॒ीपिण॑ः। मेषि॑रासः । वि॒पःऽचित॑ः । अ॒ऽसया॑य | हि॒न्वो॒रे ॥ १९ ॥ 1-1. aha qat,