पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२, ३ ] अ2मं मण्डलम् इ॒मा॑ धियं॒ शिक्ष॑माणस्य देव॒ ऋतु॒ दक्षै वरुण॒ सं शि॑िशाधि । यपा॑ति॒ विश्वा॑ दुरि॒ता वरे॑म सु॒तमा॑ण॒मधि॒ नामे॑ रुहेम ॥ ३ ॥ इ॒माम् । धिय॑म् । शिक्ष॑माणश्य | देव | फतुम् | दक्ष॑म् | य॒रुण | सम् । शिशाधि । । ययौ । अति॑ । चिश्वा॑ । दु॒ऽऽइ॒ता । तरैम | सु॒ऽतर्माणम् | आधे | नाध॑म् 1 रु॒द्धेम॒ ॥ ३ ॥ 1 पेट इमाम घियम् फर्म अनुतिष्टतः देव! मज्ञानं मलंच वरुण | सीक्ष्णोकुरु । यया नावा विधानि दुरितानि अति तरेम, तो सुष्टु सारथिनीम् नावम् वयम् अघि रहेम इति भिप्रायम् ॥ ३ ॥ आ वां ग्रावा॑णो अश्विना घीभिर्वप्रा॑ अनु॒च्ययुः | स॑त्या॒ सोम॑पीतये॒ नम॑न्तामन्य॒के स॑मे ॥ ४ ॥ आ । धा॒म् । आवा॑णः । अ॒श्विना । धी॒ीभिः । विप्रा॑ः । अच॒च्य॒नः । नास॑त्या | सोम॑ऽपीऩपे । नभ॑न्ताम् । अन्य॒के | समे ॥ ४ ॥ वेङ्कट० आश्विनः वृचः निगदसिद्धः | विप्राः मावाणः यज्ञे वाम् कर्मभि इति ॥ ४ ॥ यथा॑ वा॒मवि॑रश्विना गीभि॑षि॑म्रो अजहवीत् । नास॑त्या॒ सोम॑पीतये॒ नम॑न्तामन्य॒के स॑मे ।। ५ ।। यमः॑ ॥ धा॒म् । अत्रे॑ः । अ॒श्चि॒ना॒ा । गृ॒ ऽनिः । विप्र॑ः । अजो॑द्द्वीत् । नास्पा । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । सप्ते ॥ ५ ॥ येङ्कट निसिया ॥५॥ ए॒वा वा॑मह उ॒नये॒ यथा॒ाहु॑वन्त॒ मेधराः । नास॑त्या॒ सोम॑पीतये॒ नम॑न्तामन्य॒के स॑मे ॥ ६ ॥ ए॒ष । वा॒म् । अ॒ह्णे । उ॒तये॑ । यथा॑ । अहु॑वन्त । मेध॑राः । नास॑त्या॒ । सो॑म॑ऽपी॒तये॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒प्ते ॥ ६ ॥ चेट० निगदसिद्ध ॥ ६ इति पष्ठाष्टक तृतीयाध्याये अष्टाविंशो धर्मः ॥ ३७४३ 1. निम्मको. २-२ नास्ति मुझे, आ अनुच्यवुः