पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४१, म ७ ] अष्टभ मण्डलम् २७४१ यो॑रि॑मन् । प्रि॒श्वा॑नि । काव्या॑ । च॒ | नाभि॑ इव | श्रुता । नि॒तम् | जुती | स॒पये॑त॒ । इ॒ज्ञे । गाव॑ । न । स॒मा॒ऽयुने॑ । युजे । अञ्च॑न् । अ॒य॒भुत॒ । नभ॑न्ताम् । अ॒न्युन । सभे ॥ ६ ॥ बेट० यामन् विश्वानि कविकर्माणि चक्रे नाभि इव स्थितानि अन्त स्थान स्थित जन परिचरत । यथा पशु प्रजे सयुज सयागार्थ सह स्थापयितु युञ्जन्ति एवम् अस्माकम् अभय गाय सपना "अश्वान् अयुक्षत, पत क्षित्र परिचरत वरुणमिति ॥ ६ ॥ 3 य आ॒स्तत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑पाम् । परि॑ धामा॑नि॒ मने॑श॒द् वरु॑णस्य पुरो गये॒ विश्वे दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥७॥ अ । आ॒सु॒ । अक॑ । आ॒ऽशये॑ । निश्वा॑ । जा॒तानि॑ । ए॒पा॒म् । परि । धामानि | मर्मृशत् । वरु॑णस्य । पुर । गये॑ । विश्वे॑ । दे॒वा । अनु । व्र॒तम् | नगताम् | अ॒न्य॒क | समे ॥ ७ ॥ बेङ्कट० य एषाम् अश्वाना स्भूत "यद् रूपम् आसु दिक्षु स्थिवानि विश्वानि भातानि আशत, सोऽ' सर्वाणि वनासि परिवरुणस्य अस्य पुर गय भवति रमस्य पुरस्तात् भवति । तस्य चरणस्य विश्व अन्य देया अतम् अनु गच्छन्ति ॥ ७ ॥ स स॑मु॒द्रो अ॑प॒ीच्य॑स्तु॒रो द्यामं रोते॒ नि यदा॑मु॒ यज॑दे॒ने । समाया अ॒ना॑ प॒दास्तुणात्राक॒मारु नभ॑न्तामन्य॒के स॑मे ॥ ८ ॥ स । स॒पः । अ॒पीच्य॑ । तर । द्याऽर | रोहते॒ । नि । यत् । आ॒हु । यजु॑ । द॒धे । स । मा॒या । अर्चना॑ । प॒दा अस्तुगात् । नाकम् । आ । अत् । नभन्ताम् । अ॒ यकसमे ॥८॥ वेङ्कट० यस्मादाप समुद्भवन्ति समुद्र अन्तर्हित वरण क्षित्र मादित्य यथा दिवम् राइति वद्वत् रोइति नाकम् । यदा आसु दिक्षु मनाभ्य दानम् नि धाति । स ससुराणाम् माया कति हिनस्ति "नाकम् च आ राइति ॥ ८ ॥ यस्य॑ श्वे॒ता वि॑च॒क्ष॒णा ति॒स्रो भूमी॑रघिषि॒तः । त्रिरुत्त॑राणि प॒प्रतुर्ररु॑णस्य घृ॒त्र सद॒ स सप्त॒नाम॑ज्यति॒ नम॑न्तामन्य॒के स॑मे ॥९॥ यस्य॑ । ऋ॒ता । त्रि॒ऽच॒क्षणा । ति॒ह्न । भू । अ॒भिऽस्ति । त्रि । उत॒ऽव॑राण । प॒प्रतु॑ । वरु॑णस्य | भुम् । स । स । स॒प्तानाम् । इरज्यति । नभताम् । क्षुयके ! समे ॥ ९ ॥ 1 पेट यस्तानि नासि भूमौ अघ स्थिता प्रधयन्ति' अन्तरिक्ष अधिदसत | त्रीषु वि त त्रयु ५ यदूपरामु मूको २२ अस्थान भुको नास्ति भ ३ पुनति सूको 4 प्रमयति मूका ४४ आन युझन तत फो