पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३० ऋग्वेद सभाष्ये [ अ ६, अ ३, वे ५८. वेङ्कट० स्यावाश्वस्य मम शृणु सुम्वत स्तुतिम् तथा यथा अशुणो भने कर्माणि कुर्बत ? १ स त्वम् प्र आविथ त्रसदस्म् एक एव युद्धे होनाणि वर्धयन कामै ॥ ७ ॥ इति पढाष्टके तृतीयाध्याये मष्टादशो वर्ग ॥ [ ३७ ] श्याबराव आत्रेय ऋषि । इन्द्रो देवता महापछि द भाद्याऽतिजगती । I प्रेद॑ ब्रह्म॑ वृत्र॒तूर्य॑ष्पावि॑श॒ प्र सु॑न्य॒तः स॑चीपत॒ इन्द्र॒ श्वा॑भिरू॒तिभि॑ः । माध्ये॑दिन॒स्य॒ सर॑न॒स्य वृ॒त्रहन्नने पिवा॒ सोम॑स्य वजिवः ॥ १ ॥ प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽत्ये॑षु॒ । आनि॒ष । म | स॒न्वत | श॒च॒ऽपते ॥ इन्द्र॑ । वि॒श्वा॑भि । ऊ॒तिभि॑ । माध्य॑न्दिनस्य । सन॑नस्य | वृ॒त्र॒ऽह॒न् । अ॒ने॑य॒ पिब॑ | सोम॑स्य । य॒ञ्जेऽव॒ ॥ १ ॥ घेङ्कट० प्र आविध इदम् ब्रह्म बाह्मणान् सरप्रामेषु सुन्वत यजमानान् शचीपते । इद्रा दिले पाउने स त्वम् माध्यन्दिनस्य राचनस्य पिथ सोसम् वज्ञिन् ॥ १ ॥ वृत्रहन् ! भनिन्छ । सेहान उग्र पृत॑ना अ॒भि द्रुः शचीपत॒ इन्द्र॒ विश्नभिरू॒तिभिः॑ः । माध्ये॑दिन॒स्य॒ सर॑न॒स्य॒ वृ॒त्रहन्ननेच॒ पवा॒ सोम॑स्य वज्रिनः ॥ २ ॥ सेवान | उम्र | पृतना | अ॒भि । हुड़े । शच॒ऽपते॒ | इ । श्वा॑ । उ॒तये॑ । माय॑न्दनस्य । सन॑न॒स्य । वृ॒त्र॒ऽह॒न् । अने॒ध | पिव॑ | सोम॑स्प | वृद्भि॑िऽय॒ ॥ २ ॥ पेट० दोघी सेना अभिनन्, कर्मपते इति ॥ २ ॥ 1. एकराल॒स्य भुवनस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिर॒तिभि॑ः । माध्यँदिनस्य॒ सव॑नस्य घृ॒त्रभनेय॒ पवा॒ सोम॑स्य वन्जिवः ॥ ३ ॥ एकऽराट् । अ॒स्य । भुर॑नस्य । रा॒जसि॒ । शच॒ऽपते॒ । इन्द्र॑ । नि॒श्वा॑भि । अ॒तिभि॑ । माय॑दिनस्य । सर्व॑नस्य । वृ॒त्रऽहुन् । अय॒ | पत्र | सोम॑स्य । अ॒ञ्जिऽय॒ ॥ ३ ॥ बेट० एक एव राना भरय भुवनस्य राजसि ॥ ३ ॥ 1 सुस्थापना गवयसि॒ त्वमेक इच्छेचीपत॒ इन्द्र॒ विश्वा॑र॒तिभिः । माध्यदिनस्य॒ सम॑नस्य हनने पवा॒ा सोम॑स्य वज्रियः ॥ ४ ॥ १ कपथ मूको १. समो ६३. नारित मूको ४४ यजमाना वसूको द्र मूशे