पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३५, मै २० ] अर मण्डलैम् विरोभूखे' पूर्वमन् महान भपशुः प्रातः भन्योः यागः इति ॥ १९ ॥ सर्गो इव सृजत॑ सु॒प्तु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोप॑सा उ॒पस॒ा सूर्ये॑ण॒ चावि॑ना ति॒रोअ॑व॒यम् || २० || । । सन्ऽइव । सृज॒तम् । सु॒ऽस्तु॒तीः । उप॑ । श्या॒ावऽश॑श्चस्प | सु॒म्च॒तः । मदऽच्य॒ता स॒ऽजोप॑सो॑ । उ॒पसा॑ । सूर्येण । च॒ | अश्वे॑िना । ति॒रःऽअ॑यम् ॥ २० ॥ सुतारमन उप शुञतम् सर्वान् इष 1 नाभरणानि इपींषि वस्त्राणि सः ॥ २० ॥ इमरिच यच्छतमध्व॒ उप॑ श्या॒ावाश्व॑स्य सुन्य॒तो म॑दच्युता । स॒जोप॑सा उ॒षस॒ा सूर्ये॑ण॒ चाश्र्श्वना ति॒रोष॑द्वयम् ।। २१ ।। र॒स्मा॑न्ऽइ॑व । प॒ष्ठ॒नम् । अ॒ध्व॒रान् । उप॑ । श्या॒ात्रऽभ॑श्वस्य । सुन्व॒तः । म॒रु॒ऽच्छृता । स॒ऽजोष॑सौ । उ॒षसः॑ । सूर्ये॑ण 1 च॒ | अश्वि॑ना । ति॒रःऽअ॑यम् ॥ २१ ॥ घेङ्कट० शस्मदीयान् यशात् उप च्वम् अश्वमहान् इव ॥ २१ ॥ २७२७ अ॒र्वाग् रथ॒ नि य॑च्छते॒ पव॑तं स॒ोम्यं मधु॑ । आ या॑तमश्च॒ना ग॑तमव॒स्युची॑म॒हं हु॑वे ध॒च॑ रत्ना॑नि दा॒शुषे॑ ॥ २२ ॥ अ॒र्वाक् । रथे॑म् । नि । य॒च्छ॒तम् । पच॑तम् । स॒सो॒म्यम् । मधु॑ । आ 1 यातम् । अ॒श्विना । आ । गतम् | अ॒वस्युः । नाम् | अ॒हन् । ह॒वे । ध॒त्तम् । रत्ना॑नि । दाशुषे॑ ॥ घेङ्कट० अभिमुखम् रयम् नि मण्ठतम् | पिमतम् ष सोममयम् मधु । था यातम् अश्विनी ! आ गच्छतं च सोमं प्रति रक्षणकामः वाम् अहम् हुवे धत्तम् रतानि ॥ १२ ॥ नमोवा॒ाके प्रस्थते अध्व॒रे न॑रा वि॒वक्षि॑णस्य पी॒तये॑ । आ या॑तमश्व॒िना ग॑तमव॒स्युषी॑म॒हं हुंचे ध॒त्तं रत्ना॑नि दाशुषे॑ ॥ २३ ॥ न॒मःऽवा॒ाकै । प्रऽस्थते । अ॒घ्व॒रे । न॒रा । वि॒त्रक्ष॑णस्य । पी॒तये॑ । आ । यात॒म् ॥ अ॒श्त्रिमा । आ । गतम् । अव॒स्युः । वाग | अहम् । हुवे । च॒त्तम् । रत्ना॑नि । द॒ाँपै ॥ येङ्कट० नमस्कारः यत्र उच्यते, प्रस्थिते पजे नरौ ।। 'उभय सह वा एतयज्ञ एवं यत् सूक्तवाकच नमोवाक ( माश १,९,१४ ) इति घाहाणम्। बदनशीलस्य सोमस्य पानाय ॥ २३ ॥ 1 [भति° मो, २. 'तिम्म'. ३. उपा भूको १. <विवश् 'वृद्धी' इति चैप १,२९००; इनन मूको. १. नास्ति माथ ५०५. नास्ति मूको.