पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ३३७ मे १५] अटमं मण्डलम् २७१७ ये आवहन्तु स्व रथस्थन् अश्वाः रथे युक्ता ईश्वरम् तिरस्तुतः सवनानि, अन्येषाम् यानि सवनानि भवन्ति हे शसमक्ष ! ॥ १४ ॥ अ॒स्माक॑म॒द्यान्त॑षं॒ स्तोमे॑ घिष्व महामह । अ॒स्माकै ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्यु॒क्ष सोमपाः ॥ १५ ॥ अ॒स्माक॑म् । अ॒द्य । अन्त॑म॒म् । स्तोम॑म् । वि॒ष्य॒ । मह॒ाऽगह । अ॒स्माक॑म् । ते॒ । सर॑ना । स॒न्तु । गत॑मा॒ा | मदा॑य । यु॒क्ष | सोम॒ऽषाः ॥ १५ ॥ 1 चेङ्कट० अस्माकम् अय अधिकतमम् स्तोगम् धारय है महवाम् अपि मइन् । महापूत्र! या अस्माकम् से सवनानि भवन्द्र शम्तमानि मदाय दोस! सोमस्य पात ! ॥ १५॥ इति पहाटके तृतीयाध्याये नयमो वर्ग. * ॥ न॒हि॑ि पस्तव॒ नो मम॑ श॒ास्त्रे अ॒न्यस्प॒रय॑ति । यो अ॒स्मान् वी॒ीर आन॑यत् ॥१६॥ न॒र्इ।स । तवं॑। नो इति॑ । मर्म॑ । शारते । अ॒न्यस्ये॑ । य॑ति । य । अ॒स्मान् वीर | आ| अन॑यत् ॥१६॥ बेट० नहि सा इन्द्र तत्र शासने रमते, न च मम, न अपि अन्धस्य, य इन्द्र आा नयति ॥ १६ ॥ अस्मान दीर इन्द्र॑श्चिद् घा॒ा तद॑ब्रवीत् स्त्र॒या अ॑श॒स्य॑ मन॑ः । उ॒तो अह॒ ऋर्तुं र॒घुम् ॥ १७ ॥ इन्द्र॑ः। चि॒त्। घा॒ । तत् । अ॒ननी॒णैत्। स्त्रिया । अ॒शास्यम् । मन॑ । उ॒तो इति॑ । अहे । ऋतु॑म् | घुम् ॥१७॥ घेङ्कट मेध्यातिथे धनप्रदाता प्लायोगिरासस । स गुमान् भूखा व्यभवत् (तु. ऋअ २,८,१)। वडा सद् इन्द्रउवा तद् वदति- इन्द्र चित् खलु तत् अब्रवीत स्त्रिया मन पुकोण अशिष्यम् शासितुनशक्यम् चपलत्वात् । अपि च साहू-लघु स्त्रिया प्रज्ञत्वम् ॥ १७ ॥ सप्त चिद् धा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् । ए॒वेद् धूर्व॒ष्ण॒ उत॑रा ।। १८ ।। सप्त॒ इति॑ । चि॒त् । च॒ । भ॒द॒ऽच्युता॑ | मिथु॒ना । बृ॒हुत । रथ॑म् | ए॒व इत् । धू । वृष्ण | उत्तरा ॥१८॥ येट० 'इन्द्रस्य अश्वावर्षि' खलु मद सोम प्रति गन्दारी मिथुनी नहत. रथम् इन्द्र एनमेव दृष्णः इन्द्रस्य "रथधू अथयो उत्तर ० भवति ॥ १८ १॥ अ॒घः प॑श्यस्य॒ मोपरि॑ स॑त॒रां पढ़कर । मा ते॑ कशप्लकौ ह॑श॒न्त्स्त्री हि ब्रूझा ब॒भूविंध ॥ १९ ॥ ३. महलाम् गुहो. ७. चल्लात् मूको. ८८ १ गतप्रज्ञ म्फो. २, तम दि म ६. बदन्ति मुको. १०-१०तम मूको, ५.५ इन्द्रा बाज को. ९-९, "स्थेन" गूक्रो, ४४. नास्ति मूको. स्वरवदशाति मुझे.