पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलम् क ई॑' वेद सु॒ते सचा॒ा पिच॑न्तं॒ कद् वयो॑ दधे । अ॒यं यः पुरी॑ विभि॒नत्त्योज॑सा मन्दा॒नः वि॒श्पन्ध॑सः ॥ ७ ॥ गू ३३, मं ७ ] कः । ई॒म् ॥ वे॒द॒ । सु॒ते 1 सचा॑ । पिव॑न्तम् । कत् ॥ घय॑ः । दधि॒ । अ॒यम् । यः । पुर॑ः । वि॒ऽभि॒नन्त । भोज॑सा । म॒न्दानः | शि॒प्री ॥ अन्ध॑सः ॥ ७ ॥ 1 येङ्कट का ईए एनं देखि गुते सोमे भयद्भिः चिन्तम् सोमम् । किं या अ धारयति । सः अयम् पुरालि' हिनलि यलेन, सोमेन मोदमान हनुमान् ॥ ७ ॥ दाना पुगो न चर॒णः पु॑रु॒त्रा च॒रथे॑ दधे । नवि॑ष्ट्वा न य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥ ८ ॥ दाना 1 मृगः । न 1 चा॒र॒णः । पुरु॒ऽत्रा | च॒रथे॑म् । दुधे । नवि॑ः । त्वा॒ । नि । य॒प॒त् । आ । सुने | गृ॒म॒ः | म॒हान् । च॒रति॒ | श्रोज॑सा ॥ ८ ॥ २७१५ येङ्कट० मृगः शत्रूणामन्चेषकः मदजलानि इव वारणः बहुषु यज्ञेषु चरणशीलं मदम् इन्द्रः धारयति à त्यांन कक्षित् नि बच्छति। अघ सा गच्छ सुते सोमे । I चरसि बलेन || ८ || महान् हि श्चम् य उ॒ग्रः सन्ननि॑ष्ट॒तः स्थि॒रो रणा॑य॒ संस्कृ॑तः । यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्ध्वं॒ नेन्द्रो॑ योप्र॒त्या गृ॑मत् ॥ ९ ॥ यः । उ॒मः । सन् । अने॑ऽस्तुतः । अ॒रः । रणा॑य । संस्कृ॑तः । यदे॑। स्तो॒तुः । म॒घश्वः॑ । शृ॒णव॑त् । हव॑म् 1 न । इन्द्र॑ः । यो॒ोष॒ति॒ । आ । गुमत् ॥ ९ ॥ घेङ्कट० यः उद्गुणैः सन् शत्रुभिः ननिष्कृत अनितीर्णः स्थिरः युद्धाय सम्यक् अस्तैः अरूद्कृतः सोमैः षा संस्कृतः सः यदि स्तोतुः मध्वा शृणोति ज्ञानम् इन्दः न अन्यन्त्र गच्छवि, अपितु रात्रैव आ गच्छति ॥ ९ ॥ स॒त्यमि॒त्था घृ॒षेद॑सि॒ नृप॑ति॒नो॑ऽव॑तः । वृषा॒ा टु॑ग्न शृ॒ण्व॒पे प॑रा॒वति॒ वृषो॑ अर्थाचते॑ श्रुतः ॥ १० ॥ स॒त्यम् । इ॒त्था । चूर्धा | इत् । अ॒सि॒ । वृष॑ऽजूतः । नः॒ः । अर्वृतः । वृषा॑ । हि । उ॒न॒ । त्रि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वाऽवति॑ श्रुतः ॥ १० ॥ ४. सुच्छनि मूरो. ५.निष्ठिनःत्रि, १. प्रितम् मूको २ पुरापि मूको. ३. एक मूको. निष्ठतः ६. नारित मूको. ७. स्तोम मूको. ८०८. नाहित अ↑नारित विर