पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३२ ] तं इत्येवेति भवन्ति तामाहुर् आद्यं अष्टको पातुभिर्देशक विरा ऋ॒तस्य॑ पृथि लामाहुर् अयमं मण्डलम् पितो सैषा चतुर्भिर्नचकैर्युता । कथिता बृदस्यो सतोवृहत्याख्यमिदं प्रताप पाहूङ्क्रानि 'इन्द्रो नु विपर्यये साकावा तृतीयपादौ

आ ‘उच्छ्व॑शस्व गर्द त्या अ॒न्यो दिव्यो न निदर्शनम् मित् साझा रत्यौ संस्तारपङ्क्तिा पाड़ौ आस्तारपद्द्तर्निपरीतपादा" 'आमि न सूर्फ आम्नायते अधीयते घ संस्तारपश्चि विवारपक्केरथ पृथिवि सा तु घ माय धंधा छाशकं भयतन श्रध्वः पदानि कथयन्ति चेमागतो कविभिः ‘पि॒तु॒भृतो प्रदिष्टमिह द्विपदासु एमद्वपदेव भनेत् बहुचैः ॥ १० ॥ जागाष्टको a मा नि बाधथा: " | पा याधे" | स्यात् अपायि" ॥ ११ ॥ तृतीयम् पादौ । बद्रन्ति पार्थिवः ॥ १२ ॥ न विपरीतनाम्नी श्रव॒यसा मासः ॥ १३ ॥ । सर्वम् ॥ १४ ॥ सम्प्रदिष्ट| " पुराणैः । तन्तु - शौनकेन ॥ १५ ॥ लेयम् विप्रेः १ । समस्ता पादुक्लृतिः ॥ १६ ॥ ४६,१२. ऋ१,१८७,११२. ऋ१०८१,१३.६,४४,८ ६. ऋ१०, १८,११ ७. आध्यानप भूफो १०. दि. ११. ऋ १०,१०२३ १२-१२ द्विपदारसगस्ताः वि अ', २७०७ ४७,३२, २३. ५ ऋ८, ८ ऋ२०, २१,१ ९. आघान्ती ना