पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मे १] २७०१ अमं मस्टलम् घेङ्कट० हे 'देवाः ! ये' इइ भवथ यज्ञे सबै विश्वनरहिताः | अपि च अस्मभ्यम् सर्वतः पृथु 'सुखम् यच्छत, तथा दीयाय गवे अश्वाय च ॥ ४ ॥ इति पठाष्टके द्वितीयाध्याये सप्तत्रिंशो वर्गः ॥ [३१] मनुर्वैवस्वत ऋषिः | आद्यानां चतमणां यज्ञो यजमानश्च देवता, पञ्चम्यादि- नवम्यन्वानां दम्पत्ती, शिष्टानां दम्पत्याशिधः । " गायत्री छन्दः, नवमीचतुर्दश्यौ अनुष्टुभौ दशमो पादनिचूद, अन्त्याचतत्रः पङ्क्तयः । यो यजा॑ति॒ यजा॑ति॒ इत् सु॒नव॑च्च॒ पच॑ति च । अ॒ह्मेदिन्द्र॑स्य चाकनत् ॥ १ ॥ पः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ | पच॑ति । च॒ | ब्र॒ह्मा | इत् । इन्द्र॑स्य ! च॒ाय॒न॒त् ॥ वेङ्कट० कात्यायनः --- 'यो यजाति द्वनाऽज्यास्तको मजमानता सकृत् यजवे, सदृटफलः शिष्टास्तदाशिषः” ( ऋञ २,८,३१) इति । यजल एव, सुनोति च पचति च 'पुरोडाशम् | हतोत्राणि एम इन्द्रस्य कामयते ॥ १ ॥ येयादिपय दम्पत्योः यः पुनःमः पुरोळाश॒ यो अ॑स्मै॒ सोमं॑ रर॑ आ॒शिर॑म् | पादित् तं श॒क्रो अंहंसः ॥ २ ॥ पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् | पाव् | इत् | तम् | रा॒ऋः | अंह॑सः ॥ बेछूट० पुरोटाशम् मा इन्द्राय सोमम् च प्रपच्छति आशिरसहितम् 1 रक्षति पुर्व सम् शक्रः पापात् ॥ २ ॥ तस्य॑ यु॒माँ अ॑स॒द् रथो॑ दे॒वसू॑त॒ः स श॑शु॒वत् । विश्वा॑ ब॒न्वन्न॑मि॒त्रिया॑ ॥ ३ ॥ तस्य॑ 1 द्यु॒ऽमान् । अ॒स॒त् । रथे॑ः । दे॒वजु॑तः । सः ॥ शुरू॒व॒त् | त्रिश्वा॑ ॥ अ॒न्वन् । अ॒मि॒त्रयो॑ ॥ ३ ॥ घेङ्कट तस्य दीप्तिमान् भवति रथः देवप्रेरितः । सः वर्धते विश्वानि हिंसन् कमिवानि ॥ ३ ॥ अस्य॑ प्र॒जाव॑ती॒ गृहेऽस॑च॒न्ती द्वि॒वेदि॑वे ॥ इ॒या॑ घृ॒नु॒मतो॑ दु॒हे ॥ ४ ॥ अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अ॒स॑श्च॒न्तौ । दि॒वेऽदि॑वे । इ । धे॒नु॒ऽम ॥ दुड़े ॥ ४ ॥ 11. देवाः को २२. मूको, १६. ५०५० भन्दाः समादि मूको, मूचे मो. ९. रमूको. ३३. मारित भूगो वि. ● मूडो, १. नायतर ८. महि