पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७, मे १४ ] अष्टमं मण्डलम् दे॒वास॒ो हि ष्मा॒ा मन॑वे॒ सम॑न्यवो॒ विश्वे॑ स॒कं सरा॑तयः । ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒ोविद॑ ।। १४ ।। दे॒वासः॑ः । हि॑ि । स्म॒ । मन॑वे । सम॑न्यवः । श्वे॑ स॒कम् | सऽरोतयः । 1 ते । नः॒ः । अ॒द्य । ते । अ॒प॒रन् । सु॒चे | तु । नः॒ः । भव॑न्तु । ब॒रि॑व॒ऽत्रिद॑ः ॥ १४ ॥ । वैङ्कट० देवाः हि स्म मनवे गाँ समानमनसः सर्वे एव सह सदानाः भवन्ति । ते अस्माकम् अद्य तेच अस्माकम् अम्बेधुपुत्राय च भवन्तु धनस्य लम्भवितारः ॥ १४ ॥ प्र वः॑ः शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् । न तं धूर्तिर्वैरुण मित्र मये॒ यो वो धाम॒म्योऽवैधत् ॥ १५ ॥ प्र । व॒ः । श॑सामि॒ । अ॒ग्रहः । स॒म्ऽस्थे । उप॑ऽस्तुती॑नाम् । न । तम् । घृ॒र्तिः । च॒रु॒ण॒ 1 मि॒ित्र॒ । मये॑म् | यः | वा॒ः । धाम॑ऽभ्पः । अबि॑ष॒त् ॥ १५ ॥ बेङ्कट० प्र शंसामि युषमान्, हे अद्रोग्धारः ! संस्थाने उपस्तुतीनाम् यज्ञे । न तम् हिंसा चाधते मित्रावरुणौ ! मर्त्यम् यः पुष्माकं शरीरेभ्यः प्रयच्छति इविः ॥ १५ ॥ J श स क्षये॑ तिरते॒ वि म॒हीरि॑षो॒ो यो वो॒ो वरा॑य॒ दादा॑ति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ष्टः सबै एधते ॥ १६ ॥ प्र । सः । क्षय॑म् । भि॑र॒ते॒ । वि॑ि । म॒ज्ञेः । इष॑ः । यः । ब॒ः 1 चरा॑य । दार्शति । प्र । प्र॒ऽजाभि॑ः । जा॒यते॒ । धर्म॑णः । परि॑ । अरि॑ष्टः । सवैः । ए॒धते॒ ॥ १६ ॥ बेङ्कट० प्र वर्धयति सः गृहम्, वि वर्धयति महान्ति 'धनानि यः वः धनाय * प्रयच्छति । म ज्ञायते च प्रजाभिः कर्मणोऽनन्तरम् । तथा अरिष्टः सतत्र सर्वः भवति ॥ १६ ॥ इति पष्ठाटके द्वितीयाध्याये त्रयस्त्रिशो वर्गः ॥ ऋ॒ते॒ स वि॑न्दते यु॒धः सु॒गेभि॑य॒त्पध्व॑नः । अर्थमा मि॒त्रो वरु॑ण॒ः सरा॑तये॒ो यं वाय॑न्ते स॒जोप॑सः ॥ १७ ॥ ऋ॒ते । सः । वि॒न्दते॒ । यु॒धः। सु॒ऽगेभि॑ । याति॒ 1 अध्व॑नः । अर्य॒मा । मित्रः । वरु॑णः 1 सरा॑तयः | यम् । घाय॑न्ते । स॒जोष॑म॒ः ॥ १७ ॥ येङ्कट० विमाऽपि सः युद्धात् लभते अभिलषितम् सुगैः अवैश्य याति "भाग, यधू इमे सदान रक्षन्ति 'राहताः सन्तः ॥ १७ ॥ 1.3 त्रि: म अ. २.२. अहानि ६ म्फो. ५५.न्यमीको ६६० तामूको. ३. नको.४४. माहित मूको,