पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७, म ५ ] अष्टम मण्डलम् अ॒भि । प्रि॒या । म॒रुत॒ । या । इ॒ । अव्या॑ । ह॒व्या । मि॒न॒ । प्र॒ऽया॒धन॑ । आ । ब॒¥ । इन्द्र॑ । वरु॑ण । तुरा | नरें | यसै | स॒दन्तु॒ । न॒ ॥ ६॥ । येङ्कट० अभिप्रापयत हे महत | यानि व प्रियाणि भव्यानि श्वसद्धान्। अथ मिनी महत ! हवपि प्रयाथन आ सीदन्तु धस्माकम् ई इन्जादय स्वरमाण नेतार ॥ ६ ॥ व॒यं वो॑ वृ॒क्तप॑र्हिपो॑ो हि॒तप्र॑यस आनुषक् । सुतसो॑मासी वरुण हामहे मनु॒ष्वदे॒द्धान॑यः ॥ ७ ॥ व॒यम् । व॒ । वृक्कऽव॑हि॑ष । ह॒ित्तऽप्र॑यस 1 आ॒नु॒पञ् । सु॒नऽसो॑मा॒ास । व॒स् । ह॒वाह॒ | मनु॒ष्पत् । इ॒द्धऽअ॑ग्नय ॥ ७ ॥ चेङ्कट० वयम् विस्तोर्णबाईप निदितहविका अनुषतम् सुतसोमा दहण | इदाम मनुष्वत्' समि- ६ हृशिय ॥ ७ ॥ आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ो अश्विना पून् मानया द्वि॒या । इन्द्र॒ आ या॑तु॒ प्रथ॒मः स॑नि॒ष्यु।मि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥ ८ ॥ आ । प्र । य॒त॒ । मरु॑त । निष् इति । अञ्चि॑ना | पून् । माकीनया ! धि॒या । इन्द्र॑ । आ । य॒तु । प्र॒थ॒म् । स॒नि॒ष्णु । वृषा॑ । य । वृत्र॒हा | गुणे ॥ ८ ॥ बेङ्कट० आ प्रयात हे महदादय | मदीबेन कर्मणा । इन्द्र व भा यातु मुख्य सम्भाग- मिच्छद्धि वृषा य हा स्तूयते ॥ ८ ॥ विनो॑ दे॒वासो अद्रुहोऽच्छद्रं॒ शर्म॑ यच्छत । न यद् दूराद् व॑सो नू चि॒द॒न्ततो वरु॑थमाद्धपैति ॥ ९ ॥ वि। न॒ । दे॒वा॒ास॒ । अ॒इ॒ह॒ । अचि॒द्रम्। शर्म॑ । य॒च्छ॒त॒॥ न । यत् । दुरात् । व॒सव । नु । चिठ् | अन्तित | चयम् । आ॒ऽधति ॥ ९ ॥ येङ्कट० वि यच्छत अस्मभ्य देबा कवि यद गृहम्न आपति' हे वासयिता ॥ ९ ॥ बद्दोग्धार | अच्छिद्रम् गृहम्, दूरात् अन्तिकात या भागस्य 1 अस्ति॒ हि च॑ स॒ज॒त्यै॑ रश्चाद॒स॒ो देवा॑स॒ो अ॒स्त्याप्य॑म् । प्र णुः पूर्व॑स्मै॑ सुवि॒ताय॑ बोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥ १० ॥ १ मारय मुको २२. बोध्यात्मको ३. सपनान् ४ मण्डीरम् म्को, ५. मनुष्यान्सूको..वि, सहकान्ताय ममारित मूको, ८, आयतिकर,