पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८५ २५२१] अष्टभं मण्डलम् चच॑ । दी॒र्घऽप्र॑स॒मने । ई॒शे॑ । बाज॑स्य । गोऽव॑तः । ईशै | हि । पि॒त्व । अ॒नि॒पस्ये॑ ॥ इ॒ानने॑ ॥ 1 वेङ्कट० चचः स्तुद्धि' दीर्घप्रततसदने वरणम् स वरण ईटे अहस्य पशुमत, ईंटे हि अक्षम् विषम् दानुम् ॥ २० ॥ 'इति पष्टाष्टके द्वितीयाध्याये चतुर्विशो धर्म | तत् सूर्य॒ रोद॑सी उ॒भे ोपा वस्ती॒रुप॑ ब्रुने | भोजेष्व॒स्माँ अ॒भ्युच॑रा॒ स ||२१|| तत् । सूर्य॑म् । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जो॒षा । वस्तौ । उप॑ । हुने । मे॒ोजेप॑ । अ॒स्मान् । अ॒भि । उत् । चर | सर्दा ॥ २१ ॥ सुत्रीचरणं सेन द्यावावृमिथ्यौ च दोना यस्तो अहम् उप खौसि | सस्व बहन! हत्यमानो दानूपु अस्मान् अभि उत् न्चर सदा मेस्य ॥ २१ ॥ ऋ॒चक्षु॑क्ष॒ण्याय॑ने॑ रज॒तं॒ हर॑याणे । रथे॑ यु॒क्तम॑सनाम सु॒पाम॑णि ॥ २२ ॥ ऋ॒ञ्जम् । उ॒च॒ण्यय॑ने । र॒ज॒तम् । हर॑याणे । रथ॑म् | युक्तम् । अ॒साम॒ । सु॒ऽसाम॑नि ॥ २२ ॥ बेछूट० ऋजुगामिनम् अश्वम् रक्षण्यायने बरो रापनि असनाम* रजत वासनाम हरयाणे थथ सुदामणि घरी युतम् कद्धन रथस् रब्धयन्त प्रसादादेव वै रोपा देवानामिति ॥ २२ ॥ वा मे॒ अझ्व्या॑नां॒ां हरी॑णां नि॒तोश॑ना । उ॒तो तु कृत्व्या॑नां नृ॒वाह॑सा ।। २३ ।। ना। मे॒ | अख्या॑नाम् ॥ हरी॑णाम् । नि॒ऽौश॑ना । उ॒सो इति॑ । नु । घृ॒त्व्या॑नाम् | नृ॒ऽआईसा ||२३|| बेङ्कट० प्रतिगृहीसा श्वाबाह - तौ मे अवसद्धाना हरिता' मध्ये लायत शत्रूणा दाधको। अपि च कर्तव्यानाम् युद्धाना नृणा वोढारौ ॥ २३ ॥ स्मद॑भी॒ीशू कशा॑च॒न्ता॒ विशा॒ नवि॑ष्ठया म॒ती | म॒हो वाजिना॒यव॑न्तो॒ सर्वा॑सनम् ||२४|| स्मद॑मीच॒ इति॒ स्मऽम॑भीश् । कयन्ता । विप्रा॑ । नवि॑ष्ठया | म॒ती । म॒ह । वा॒जिनी॑नौ॑ । अ॒ने॑न्ता । सचा॑ । अ॒स॒न॒म् ॥ २४ ॥ वेडट० 'कल्याणाभी कशान्ती मेधादिनी महतो राश हुषाम्य अश्वी यमनवन्तौ द्वौ सह असनम् नवतरयां स्तुत्या देवानू स्तुवन् प्रत्यगृह्णामिति ॥ २४ ॥ $ इति षडाष्टके द्वितीयाध्याये पञ्जाशो वर्ग ॥ १. बदिस्स्तुति भूक्रो, ६. मूको २. प्रातरा को दरता सूको. ५. बरो सुको. ७ १० रतुन्वन् सूको १३. 'कादिति मूको ३३. मास्ति मूको ८-८, णामिठा गुको, ४. असमान भूको ९ विनोमूको