पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३, मं १६ ] २६७१ अटमं मण्डलम् व्य॑श्वस्त्वा वसु॒विद॑मु॒श्च॒ण्यु॒र॑प्रीण॒दृषि॑ः । म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥१६॥ त्रि॒िऽअ॑श्वः । त्वा॒ । च॒सु॒ऽचिद॑म् । उ॒क्षण्युः । अ॒प्री॑णा॒ात् । ऋषि॑ः । म॒हः। रा॒ये 1 तम्। ऊ॒ इति॑ । त्वा॒ । सम् । इधीमहि ॥ १६ ॥ चेङ्कट० व्यवः मम पिता स्व वसूनां लम्भकम सेस्कारमिच्छन् अप्रैणात ऋषिः महते घमाय | तम् एवं त्वा वयम् सम् इधीमहि ॥ १६ ॥ उ॒शना॑ क॒न्यस्त्वा॒ा नि होता॑रमसादयत् । आ॒य॒र्ज स्वा॒ मन॑वे जा॒तवे॑द॒सम् ॥१७॥ उ॒शना॑ौ । क॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒साय॒त् । आय॒जम् । आ॒ मन॑वे । जा॒तवे॑दसम् ॥१७॥ घेङ्कट० कविपुनः उशमा त्वा नि असादयत्' होतारम् क्षाभिमुष्पेन यशरम्, त्यामूळे गनवे राझे जातप्रज्ञम् ॥ १७ विश्वे॒ हि त्वा॑ स॒जोप॑सो दे॒वासो॑ दू॒तमक्र॑त । श्रुष्टी देव प्रथ॒मो य॒ज्ञियो॑ भुवः ॥ १८ ॥ अक्रेन ! विश्वे॑ । हि । स्वा॒ । स॒ऽजोष॑सः । दे॒वास॑ः । दू॒तम् । शुष्टी । देव । प्रथमः । य॒ज्ञिय॑ः । भुवः ॥ १८ ॥ चेङ्कट० विधे हित्वा सङ्गताः सन्तः देवासः दूतम् अकुर्थन् । क्षित्रम् देव ! मुख्यः यज्ञियः च भव* ॥ १८ ॥ इ॒मं वा॑ वी॒रो अ॒मृते॑ दू॒तं कृ॑ण्वीत॒ मत्त्ये॑ः । पाव॒कं॑ कृ॒ष्णव॑त॑नि॒ विहा॑यसम् ॥१९॥ इ॒मम् । घृ॒ ।वी॒रः । अ॒मृत॑न् । दु॒तम् । कृण्णी । गत्यैः। पाव॒कम् । कृष्णऽव॑र्तनिम्। बिऽहा॑यस॒म् ॥१९॥ वेङ्कट० इमम् खलु दीरः अमृतम् देवानाम् दूतम् कृण्वौत मनुष्यः पावकम् कृष्णमाम् महान्तम् ॥ १९ ॥ वं हु॑वेम य॒तस्तु॑चः सु॒भासे॑ शु॒क्रशनम् । वि॒शाम॒ग्निम॒जरे॑ प्र॒लमीय॑म् ॥२०॥ तम् । हु॒वेम । य॒तऽस्नु॑चः । सु॒ऽभास॑म् । शुक्रऽशचिपम् । वि॒शाम् । अ॒ग्निन् । अ॒जर॑म् । प्र॒तम् । ईडच॑म् ॥ २० ॥ बेङ्कट॰ राम् हुनेम सृद्दीवस्रुचः शोमनमासम् 'ज्वलद्दीप्तिकम् विशाम् ईज्यम् अग्निम्, अजम् पुराणम् ॥ २० ॥ इति पदाष्टके द्वितीयाध्याये द्वादशो वर्गः ॥ 1-1 [वसावत् मूको ६. मनुष्याः भूको. ७. २ लाभ २३.४. अन् वि. ५. भगव ग्रुप ८८ त्रिहिया,