पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६८ ऋग्वेद सभाष्ये [ अ अ २, द ईवि॑िन । द्दि । प्र॒व्य॑म् । यज॑त्र । जातञैदसम् । चरिष्णुऽधूंमम् । अगृ॑भीतऽशोचिपम् ॥ १॥ वेङ्कट० विश्वमनाः वैवश्व | रतुदि हि प्रतिगममशीलम् | यजस्व आतिवेद्गम् चरणशीलधूमम् अगृहीतदोति रक्षोभि ॥ १ ॥ ( माने॑ विश्वचर्षणे॒ऽग्निं वि॑िश्वमनो वि॒रा । उ॒त स्तु॑प॒ विष्प॑र्धसो रथा॑नाम् ||२|| मान॑म् ॥ त्रि॒श्व॒ऽच॒र्प॑ण॒ । अ॒ग्निम् । वि॒श्व॒ऽमः । वि॒रा | उ॒त । स्तुपे मेऽस्प॑र्धसः। रपा॑नाम् ॥ वेङ्कट० दातारम् हे विश्वस्यास्य' इट.1 विश्वमना ! अतिम् गिरा स्तुद्धि विगतस्पर्धस्य यजमानस्य रथानाम् दानमिति ॥ २॥ येपा॑मावा॒ाघ अ॒ग्मिय॑ इ॒षः पृ॒क्षच॑ नि॒यमे॑ । उ॒प॒वि॑िद॒ा वहि॑षि॑न्ते॒ वसु॑ ॥ ३ ॥ येपा॑म् । आ॒ऽब्र॒ाधः। ऋ॒ग्मियैः। रू॒पः । पृक्षः च । नि॒ऽयमे॑ । उ॒प॒ऽविदा॑ो । वहि॑ि वि॒न्दते॒ वसु॑ ॥ ३ ॥ । येङ्कट० येषाम् अयजमानानाम् शामिगुरुयेन हिंसकः अर्चनीयः अन्नानि रसाद च निगृह्णाति, उपवेदनेन रोपां धनं च निन्दते दोढा || ६ || उद॑स्य शोचिर॑स्थाद् दी॑दि॒यु॒षो॒ो व्यप्र॒जर॑म् । तपु॑र्जम्भस्य सु॒द्युततॊ गण॒धय॑ः ॥४॥ उत् । अ॒स्य॒ 1 शोचः । अ॒स्थात् । दी॑दि॒युप॑ः । त्रि। अ॒जर॑म्। तपु॑ःऽजम्भस्य । सुऽद्युतैः । गुणऽश्रियैः ॥४॥ चेट० उत् यक्ष्य शोचिः देवस्य अस्यात् तेजः अमरभू सापयिष्य शोमनदीप्तेः, यो यजमानणे श्रयति ॥ ४ ॥ उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒षा । अभि॒ख्या भसा बृ॑ह॒ता यु॑शुधनैः ॥५॥ उत् । ॐइति॑ । ति॒ष्ठ॒ । स॒ऽअ॒ध्वर । स्तवा॑नः । दे॒व्या । कृ॒पा । अ॒भि॒ऽस्या | भासा ॥ बृह॒ता । शुशुधनैः ॥ वेइर० उत् तिष्ट शोभनयज्ञ ! स्वयमामः देव्या ज्यालया अभिख्या शोभनया महत्त्याच भाषा शोधनशीलः ॥ ५ ॥ इति षष्ठाष्टके द्वितीयाध्याये नवमो वर्गः ॥ अने॑ पा॒हि सु॑श॒स्तिभि॑ह॒व्या जु॒ह्ये॑न आनुषक् । यथा॑ ह॒तो इ॒भूय॑ व्य॒वाह॑नः ॥६॥ अग्ने॑ । य॒ाहि । स॒शस्तिऽभि॑ । ह॒व्या । जुहा॑नः । आ॒नुषक् ॥ यथा॑ दू॒तः । ब॒भूप॑ । ह॒व्य॒ऽवाह॑नः ॥ ६ ॥ चेट० अमे! याहि हतोत्रैः हवींषि उड़ानः अनुषतम्, यथा च स्वम्' दूतः बभूथ इदियां योद्धा सधैब जुड़ान इति ॥ ६ ॥ 1. "शीबुय' वि', 'चिम ख ५. यज्ञ वि'; क्षै क्षः (५ ) इति पाभे २. स्याश्म वि. ३ दशल्य सूफो. ४. नास्ति मूको. १. भिनुल्या मूको ७७ नाहित मुको ८ सपा मा ( १९,४१ ) भाग्तै ! ९९ मशम् गुको वि