पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु २१, म १ ] 'अनिं 'दुहीयन अष्टमै मण्डलम् नरो 'सोभरि काण्य ऋषि । मि॒त्रधि॑तये दीर्घतभर॒ण्य al युवाकु" ॥ १२ ॥ [ २१ ] अन्ध्ययोश्चित्र । इन्द्रो देवता, (विषमा ककुभ समा सोवृद्दत्य )। प्रगाथश्छन्दः व॒यमु॒ त्वाम॑पूर्व्या स्थूरं न कच्चि॒द् भर॑न्तोऽव॒स्यवः॑ः । वाजे॑ चि॒त्रं ह॑वामहे ॥१॥ व॒त्रम् । ऊ॒ इति॑ । स्याम् | उ॒प॒षे॑ । स्यु॒रम् । न । कत् । चि॒त् । भर॑न्त । अ॒व॒स्यवः॑ । वाजे | चित्रम् | हवामहे ॥ १ ॥ पेङ्कट सोभरि । वयम् उ त्वाम् हे अभिनव स्थूलम् इन कचित् मानव श्रीह्यादिभिईि पूरयस्त अवस्पन समामे चित्रम् हवामहे || १ || उप॑ त्वा॒ कर्म॑न्नृ॒तये॒ स नो॒ य॒चो॒ोग्रश्च॑क्राम॒ यो घृ॒पत् । सामिद्ध्ये॑वि॒तारं॑ चबृ॒महे॒ सखा॑य इन्द्र सन॒सम् ॥ २ ॥ उप॑ । वा॒ कर्म॑न् । उ॒तये॑ । स । न । युवा॑ उ॒ग्र ! च॒म॒ | य । धृषत् । नाम् । इत् । हि । अ॒वि॒तार॑म् । च॒गृ॒महे | सखा॑य । इ॒न्द्र॒ । सान॒सम् ॥ २ ॥ चेट० उपगच्छामरवा कर्मणि रक्षणाय | रामा इद युवा उद्गूर्ण चकाम भस्मान् प्रति गच्छति, यस अभिभातु शत्रुम् | त्वाम् एव हि क्ष रक्षितारम् घृणीमहे सखायः इन्द्र| भजनीयम् ॥ २ ॥ २६५६ आ या॑णी॒ीम इन्द॒योऽश्व॑पते॒ गोप॑त॒ उर्जेरापते । सोमे॑ सोमपते पिच ॥ ३ ॥ 1 आ । प॒ाहि॒ि । इ॒मे | इन्द॑व । अत्रेऽपते । गोऽपते । उनैराऽपते । सोम॑ग् । सो॑म॒ऽपते । पि॑व॒ ॥ ३ ॥ घेङ्कट० आ यादि इमे सोमा स्वदर्श हे मधादीना स्वामिन् । सोगम् सोम मिश्च ॥ ३ ॥ व॒यं हि त्वा॒ ग्रन्धु॑मन्तमव॒न्धवो॒ो चिना॑स इन्द्र॒ येमि॒म । या ते॒ धाम॑नि घृ॒षम॒ तेभि॒रा म॑हि॒ विश्वेभिः॒ सोम॑तये ॥ ४ ॥ इ॒यम् । हि । आ॒। । बधु॑ऽमन्तम् । अ॒न॒धये॑ । सन् | येभि॑म । या 1 ते॒ । धामा॑नि । मृ॒ष॒भ । तेभि॑ । आ । गृ॒हि॒ । विश्वे॑भि । सोम॑ऽपीतपे ॥ ४ ॥ १२,१०० १७१ ३०३ नारित मूको, ५०५ कात्मिानको मूहो ४. सोमरवि गोदर मो