पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २१, म १ ] 'अप्रिं 'छुट्टीयन, अयमं मण्डलम् नरो मि॒त्राय॑तये दीर्घतिभि॑र॒रण्य:" गुना" ॥ १२ ॥ [२१] 'सोभरि काण्य ऋषि इन्द्रो देवता, घन्स्ययोचित्र । ( विमा ककुभ समा सतोवृहत्य. ) । ● प्रगाथश्छन्द व॒यमु॒ त्वाम॑पू॒र्व्यं स्थूरं न कच्च॒द् भर॑न्तोऽव॒स्यवः॑ः । वाजे॑ चि॒त्रं ह॑वामहे ॥१॥ व॒यम् । ऊ॒ इति॑ । स्यम् । पू॒छ॒॑ । स्यु॒रम् | न | कत् । चि॒त् । भर॑न्त । अ॒व॒स्यवः॑ । 1 चार्जे । चि॒ित्रम् | हवामहे ॥ १ ॥ 1 बेङ्कट॰ सोमहि। वयम् उत्वाम् हे अभिनव स्थूरम् इव 'कञ्चित् मानव' ब्रीह्यादिभिर्हि पूरयन्त अवस्थय सङ्ग्रामे चित्रम् हवामहे ॥ १ ॥ उप॑ त्वा॒ कर्म॑न्नृ॒तये॒ स नो॒ो यु॒वो॒ोग्रच॑क्राम॒ यो घृ॒पत् लामिद्ध्य॑वि॒तारं॑ यत्र॒महे॒ सखा॑य इन्द्र सन॒सम् ॥ २ ॥ उप॑ । उ॒ कर्म॑न् । उ॒तये॑ । स । न॒ । युवा॑ । उ॒प्र । च॒ाम॒ य । घुषत् | लाम् । इत् । हि । अ॒वि॒तार॑म् 1 व॒वृn | सखा॑य । इ॒न्द्र॒ 1 सान॒सिम् ॥ २ ॥ चेङ्कट० उपगच्छाम वा फर्मणि रक्षणाय | रामानु इन्द्र युवा उद्गूर्ण व्यकाम भस्मान् प्रति अभिमस्तु शत्रुम् | त्वाम् एव हि वय मक्षितारम् वृणीमद्दे । सखायः गच्छति, य इन्द्र!" भजनीयम् ॥ २ ॥ आ या॑ती॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्वरापत्ते । सो सोमपते पित्र ॥ ३ ॥ 1 आ । ्याहि॒ । इ॒मे । इन्द॑व । अश्पते । गोऽप॑ते । रायते । सोम॑म् । सो॑म॒ऽपते॒ । वि॒ब॒ ॥ ३ ॥ चेट्ङ्कट० आ याहिं इमे सोमा स्वदर्धा हे अथादोमा स्वामिन् । सोमम् सोमपते पिव ॥ ३॥ व॒यं हि त्वा॒ा चन्धु॑मन्तमच॒न्धवो॒ विप्रा॑स॒ इन्द्र ये॑मि॒म । या ते॒ धामा॑नि वृषभ॒ तेभि॒रा म॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥ ४ ॥ २६५६ च॒यम् 1 हि । त्वा॒ा । बन्धु॑ऽमन्तम् । अ॒न्वय॑ । विस ·८ । येमिम । या । ते॒ । धामा॑नि । वृ॒त्र॒भ॒ । तेभि॑ । आ । गृ॒धि॒ । विश्वे॑भि । सोम॑ऽपीतये ॥ ४ ॥ ३-३ नास्ति को १७ ११ २११,१२०९० ५५माथि मान मूको, ६ देनिकम्मूको. ४. सोमरि सोददि मूको