पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२० मे ११ ] टमं मण्डलम् २६५३ चेङ्कट० मध्य पर्षितारः' सवाः स वृपणधो रथस्तेन हे महतः । घर्पितरूपेण वृपनाभिना आ गच्छत, श्येनाः इव पक्षिणः अनायासेन अस्माकं हम्यानि 'नरः पानाय ॥ १० ॥

  • इति पष्ठाष्टके प्रथमाध्याये सप्तत्रिंशो वर्गः ॥

समा॒नम॒ज्ये॑षु॒ वि भू॒जन्ते रु॒क्मासो॒ अधि॑ वा॒हुप॑ | दवि॑द्युतत्पु॒ष्टयः॑ ॥ ११ ॥ समानम्। अति । ए॒पाम् । चि ॥ भ्राज॑न्ते॒ रु॒क्मास॑ः। अधि॑ वा॒ाहुप॑ | दवि॑श्रुतत | ऋ॒ष्टय॑ः ॥ ११ ॥ पेङ्कट० समानः अलङ्कारः एषाम् | दादोश्परि केयूरादयः दि भ्राजन्ते। दीप्यन्ते चैपाम् आयुधानि ऋष्यानि ॥ ११ ॥ 1 ते उ॒ग्रास॒सो॒ वृष॑ण उ॒ग्रमा॑हच॒ो नवि॑ष्ट॒नूप॑ येतिरे । स्य॒रा धन्वा॒ान्यायु॑धा॒ा रथे॑षु॒ चो॒ोऽनो॑के॒ष्वधि॒ श्रिय॑ः ॥ १२ ॥ ते । उ॒ग्रास॑ः । वृष॑णः । उ॒ग्रऽवा॑वः । नवि॑ः । त॒नुप॑ । ये॒ति॑रे॒ रि॑ष॒रा । धन्वा॑नि । आयु॑धा | रने॑षु ॥ वः । अनी॑केषु । अधैि । श्रियैः ॥ १२ ॥ बेङ्कट० ते रुद्गूर्णाः बर्षितारः उद्गूबाइयः न तनूषु सेनासु' सदपवलामु प्रयतन्ते । 'स्थिराणि धनूंषि आयुधानि च युम्माकम् रथेषु समामेषु च भवताम्, नियः च निहिता इति ॥१२॥ येपा॒मणो॒ न स॒प्रथो॒ो नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद् भुजे । वयो॒ो न पित्र्यं॒ सह॑ः ॥ १३ ॥ येषा॑म् । अर्णैः । न । स॒ऽप्रय॑ः। नाम॑ लो॒पम् । शश्व॑ताम् । एक॑म् । इत् । भुजे । यय॑ः। न । पित्र्य॑म् । सह॑ः ॥ चेङ्कट० येषाम् उकमिव सर्वत पृथुतमम् नाम शरीरं वीतम् बहूनां यजमानानाम् एकम् एवं भोगाय' भवति अहमि विश्यम् पुत्रस्य बलं च ॥ १३ ॥ तान् व॑न्दस्व म॒रुत॒स्तता॒ उप॑ स्तुहि तेषां॒ हि धुनी॑नाम् । च॑र॒मस्तदे॑षां द॒ाना म॒ह्वा तदे॑षाम् ॥ १४ ॥ अ॒राणां न 1 तान् ॥ य॒न्द॒च्छ॒ 1 म॒रु॒त॑ः । तान् । उप॑ | स्तुहि॒ | तेषा॑म् | हि । धुनी॑नाम् । अ॒राना॑ग् । न । च॒र॒मः । तत् । एषाम् । दाना | महा । तत् । एषाम् ॥ ११ ॥ चेट० तान् मणम मलः सानु उन तुहि, १"तेषाम् कम्पयिवृणाम् पुनःपुनरागच्छवाम् न कश्चन महवा दानेन" सह ॥ १४ ॥ चरमः न भवति । तत् ध उपस्तुहि एषामू 1-1. वधितारो यस्य श्र २. पास्मा मूको. ५. कव्वाल्या मुको. मोगा वि १९०१०. १४. दाने को. ३-३. भरपा° मूको. ६. खेनन मूको. ७. स्थिराशि मूको, मेक पितृगामको, ११. कथं चन मूको. ८. स तेषु वि. ४-४. नास्ति मूको. ९. भोगणे अ १३. पा 1२. परमः को.