पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६५० समतो शनिधिम् प्रासादान् कुचीत मा भूत् ऋग्वेदे सभाष्ये बहुरूपत्ये यौवनं पद्मनिधिम् विश्वकर्मासी पुष्पवाटोय सपत्नीस्पर्धाssa चाक्षय रतिमू मद्गृहेष्वनपायिनम् ॥ सौवणारत्वत्प्रसादतः । सुरदुमैः ॥ चाब्रवीत् ॥' { वृंदे ६,५१-५७) वधूनाम् पञ्चाशतम् सरस्युः दागृतमः अर्थः सती पाँच ॥ १६ ॥ [ अ ई, अ १, प ३५. पृथकाली सर्वभस्विति भदात् मध्रम् पौछकुलमः उ॒त मे॑ प्र॒थियो॑र्व॒थियो॑ सु॒वास्त्वा॒ अधि॒ तुम॑नि । ति॒तॄणां स॑प्तती॒ना॑ श्या॒वः म॑णे॒ता सु॑व॒द् वसु॒र्दिया॑नां॒ पति॑ः ॥ ३७ ॥ उ॒त । मे॒ । प्र॒यिषो॑ । ब॒यिषो॑ । सु॒वास्त्वा॑ । अधैि । तुग्प॑नि ! । तिसृणाम् । स॒प्ततीनाम् । श्याव | प्र॒ऽने॒ता । भुभव | वसु॑ः | दियनाम् | पतिः ॥ ३७ ॥ वेङ्कट० फूल या प्रयोति सा मवियुः बुलंबधा। 'यपन्ती कू या अवयौति सा दयियुः' । उपस मेस कारलोपरछान्दुसः पार्धेन बसाहोमं प्रयोति' (६,३,११,१ ) इति ब्राह्मणम् । शत्र यास्कः (४,१५) – ‘धुवास्तुर्नदी तुरव सीधे भवति तूर्णमेशदायनि' तिसृणाम् सप्तीनाम् गर्दा श्याववर्ण ऋषमः प्रभूता अभवत् वासगिता देपानों गवाम् पतिः इति ॥ २७ ॥ “इति पष्ठाटके प्रथमाध्याः ॥ [२०] 'सोमरिऋषिः । मरुतो देववर प्रथमाधयुजां ककुप् छन्व द्वितीयादियुनो सतोही । आ ग॑न्तो॒ मा रि॑षण्यत॒ प्रस्वानो माप॑ स्थाता समन्यवः | स्थ॒रा चि॑न्नमयष्णवः |१| आ। स॒न्त॒ १ मा । प्रि॒ष॒ण्य॒त । प्रऽस्मा॑चानः। मा। अप॑ स्त॒ सुव्यवस्थिरा। चित्। नमवि॒िष्णवः ॥ वेट आगच्छत मा न्यूनीकू' हे प्रस्थानशीला ! | मा समानस्तुतिका | वा?" कर्मणा स्थावराणां नमवितारः ॥ ५ ॥ गच्छद हे "समानमनसः ! वी॒ऴुप॒विभि॑र्मरुत ऋभु॒क्षण॒ आ रु॒द्रामः सु॒द॒ीतिर्भिः । हुपा नौ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सौभरी॒यवः॑ः ॥ २ ॥ 2. को. २. दीघ्र विवादि' ३. दुमान् दि, दुगात् ५.५ प्रियुलका मूफो. ६-६. पत्रिपुः म्फो ७. ववर्ण भृको. ९. [यमूनियु' भूको. १० मनस स्तुति का वा मुझे. ४. जुलै मूको. ८८. नारत फो.