पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १९ मे १६] अष्टमं मण्डलम् येन॒ चष्ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नाम॑त्या॒ भग॑ः । त्र॒यं तत् ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वता वि॑िधेमहि ॥ १६ ॥ येन॑ । चष्मै॑ । वरु॑णः । मि॒नः । अ॒र्य॒मा । येन॑ । नास॑त्या । भग॑ः । अ॒यम् । तत् । ते॒ । शव॑सा । गा॒तुवित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒िधेमहि ॥ १६ ॥ घेङ्कट० मेन वचसा भस्मान् पश्यति वरणादयः', वयम् तत् वचनं तुभ्यं बलेन विधेमहि अश्यन्तै गमनविदः इन्द्रेण स्वया घ रक्षिताः ॥ १६ ॥ ते धैद॑ग्ने स्व॒ध्यो॒ ये त्वा॑ त्रिन निदधिरे नृचक्षैसम् । विप्रा॑सो देव सु॒क्रतु॑म् ||१७|| ते । च॒ । इट् । अ॒ग्ने॒ । सु॒ऽआ॒घ्य॑ः | ये । वा॒ । वि॒ञ | नि॒द॒धि॒रे । नृऽचर्क्षसन् 1 विप्रा॑सः । दे॒च॒ ॥ सु॒ऽक्रतु॑म् ॥ १७ ॥ बेट० ते एव खलु अने। सुकर्माण, येत्या मेधाविद् ! गृहे धारयन्ति नृणां द्रष्टारम् मेधाविन देव सुमशम् ॥ १७ ॥ त इद् वेदि॑ सु॒भग॒ स आहु॑ति॒ ते सतु॒ चक्ररे दि॒वि । त इद् वाजे॑भिर्जिन्युर्य॒हद् धनं॒ ये त्वे कामै न्येरे ॥ १८ ॥ ते । इत् । वेदि॑म् । सु॒ऽभग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्ररे । दि॒वि । । इत् । वार्जेभिः । जि॒िग्युः । गृहत् । धन॑म् | ये । स्वे इति॑ बेट० ते एवं यज्ञाय वेदिम्, ते एव आहुतिम् हे सुधन ! । का॒म॑म् । नि॒ऽए॒रे ॥१८॥ ते एवाभिपवम् चकिरे, ते एव चलैः जयन्ति महत् धनम्, ये स्वभि कामथ् न्येरिरे समययन्ति दोप्ते ॥ १८ ॥ २६४५ भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ॥१९॥ भ॒द्रः । नः॒ः । अ॒ग्निः । आऽहु॑तः । भ॒द्रा | रातिः । सु॒ऽभग 1 भ॒द्रः । अ॒ध्व॒रः । भ॒द्राः । उ॒त । प्रऽश॑स्तयः ॥ १९ ॥ ० कल्याणः अस्माकम् अग्नि: आहुत, भद्रा राशि हे सुभगा, मदः यज्ञः, भदाः पि स्तुतयः ॥ १९ ॥ भ॒द्रं मन॑ः कृणुष्व घृत्र॒तूर्ये येना॑ स॒मत्सु॑ स॒ासह॑ः । अव॑ स्थ॒रा त॑नु॒हि॒ भू॒रि॒ शर्म॑ता॑ च॒नेमा॑ ते॒ अ॒भिष्टि॑भिः ॥ २० ॥ भ॒द्रम् । मन॑ । कृ॒ण॒ष्व॒ । य॒त्र॒ऽत्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सह॑ः । अवं॑ । स्थि॒रा 1 स॒नुहि॒ । भूरि॑ । शधैतागू । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥ २० ॥ ३. विवि "क्षिता म ३. श्यति मूको. २. रुणोदय. मूको, १५. तन मूको. ६. दीतो माई ४ नास्ति स