पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१५ ऋग्वेदे समाध्ये [१६, ११, १४ सोम 'इन्द्रादापोऽदय सोम इति स प्रणवार। इन्जस्य पुण्डाग्य बुदे पान यहप' । अस्मिन् तब मन निद विदिरामिति ॥ १३ ॥ चास्प्ते ध्रुत्रा स्थूणांस॑ स॒म्पाना॑म् । घर । । द्र॒प्सो भे॒त्ता पु॒रा शश्र॑ना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥ १४ ॥ । स्थूर्णा | अस॑नम् । सोम्याना॑म् । अ॒प्स । मे॒त्ता | पु॒राम् । शव॑तीनाम् | इन्द्रे | मुननाम् | सर्खा ॥ १४ ॥ वेङ्कट० हे वास्तो पते च सोम्यानाम् ध्रुवा रथूगा भवसि सत्ताधारयति । तथा अरामम् ८ सेपा भयसि | द्वष्टा दुवते अभिगन्ता, भेत्ता यहीनाम् पुराम इद मुनीनाम् सखा । स्सोहारो मुनय ॥ १४ ॥ प्र॒दा॑कृ॒सानु॒र्य॑ज॒तो ग॒षेप॑ण॒ एक॒ः सन्न॒भि भूय॑सः । भ्रूण॒मश्वे॑ नयत् तु॒जा पु॒रो ग॒मेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ १५ ॥ पृकुसानु । य॒जत | गोडएर्पण | एकं॑ | सन् | अ॒भि । भूपेस | भूर्णम् । अश्वे॑म् । नृप॒त् । स॒जा | पुर | गृ॒भा | इन्द्र॑म् | सोमस्य । पा॒तये॑ ॥ १५ ॥ बेङ्कट० प्रदानुनम प्राच्या दिशो रक्षिणा य सम्म गोपनास दासा इन्द्र ग्रष्टव्य भगवामन्वेष्टा असद्दाम सन् अभि भवति बहून् । स धन्द्र शिमम् अक्षम् गृह्यमाणया कराया पुरस्ताव जयतु ईश्वर गमनसमर्थ सोमपानायेति ॥ १५ ॥ ८ ' इति पहाष्टके प्रथमाध्यामे धतुर्दिशो वर्ग ॥ [ १८ ] 'हरिबिट काण्ड ऋषि आदित्या देवता, चतुर्थोषष्टीस समानाम् अदिति । अश्विनी मधम्या कसूर्यामिला उणिकू छन्द्र ●अष्टम्या इ॒दं ह॑ नून॒पां सु॒म्नं भि॑क्षेत॒ मर्त्यैः । आ॒दि॒त्यमसमनि ॥ १ ॥ इदम् ॥ ४ ॥ नूनम् । एष॒म् । सु॒म्नम् | मिक्षेत | मर्त्य । आ॒ादि॒त्याना॑म् | अपूर्धम्। समनि ॥१॥ वेङ्कट० इदम् 'ह सम्प्रति एषाम् भावियानाम् प्रसन्न अचूर्व्यम् धनम् गिक्षेत मनुष्य कल्पानम् । आदित्यै प्रसूतो मिक्षित प्रवृत्तादच्यपूरै धन लभत इति ॥ ५ ॥ ३१ =कृष्ठ देय (मणपाय [तु बैप १११२४1], मगपतिकाण्ड पातस्य मृको २ सेमाना भूको. ३रणू मूको. ४सतो! ५ " सबन्धीयचं छा ६ य सूको ७. "नाव मूक नाति मूको ९९ व प्रतिविमव प्रतिका १० नाहित मूको