पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३४ ऋग्वेदे रामाध्ये [ अ६, अ १, ५ २२० आ त्वा॑ह्म॒युजा हरी बह॑तामिन्द्र के॒शिना॑ । उप॒ ब्रह्म॑णि नः शृणु ॥ २ ॥ आ । स्या॒ । ब्र॒ह्म॒ऽयुज । घा॑री॒ इति॑ । यह॑ताम् । इ॒न्द्व वे॒शिना॑ । उप॑ । ब्रहाणि ॥ नृः॥ शृणु ॥ २ ॥ ० आ पताम् वये। मशम्बकेशी । अस्माकम् उ शृणु 1 स्तुतिम् ॥ २ ॥ अ॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सोमन॑ | सु॒ताव॑न्ती हवामहे ॥ ३ ॥ अ॒पाणैः। त्वा॒ । व॒यम् । यु॒जा। सोम॒ऽपाम् । इन्द्र॒ | मोमिन॑ः सु॒तऽष॑न्तः । ह॒वा॒महे॒ ॥ ३ ॥ वेङ्कटाणा वयम् स्यां न तो सोमपाम् इन्द्र विद्यमानसोमाः साप्यमिपुतसोमाः हमास ॥ ३ ॥ सुष्टुतीरुप॑ | पचा॒ा सुचि॑मि॒न्वन्ध॑सः ॥ ४ ॥ आ। नः॒ः । याति॒ि । सुतऽव॑तः । अ॒स्माक॑म् सुस्तुतः । उपे | पिच॑ | सु | शि॑मि॒न् । अन्ध॑सः ||४ आ नौ याहि सु॒ताव॑तोऽस्माकै 1 बेटा याहि भस्मान् गुलगतः। उप गुच्छ अस्माकम् मुष्टुती: घ पिथ खुशिपिन्1 (?) सोमम् ॥ १४ ॥ आ नै सिञ्चामि क्रुक्ष्योर गात्रा वि घा॑वतु | गृ॒भाय जि॒ह्वा मधु॑ ॥ ५ ॥ आ । ते॒ । मि॒श्यामि॒ । कृ॒क्ष्पोः । अनु॑ । मात्रा॑ । वि । धा॒ाय॒त॒ गृ॒मा॒य । जि॒ह्वया॑ ॥ मधु॑ ॥ ५ ॥ बेट० आ सिलागि व कुदसोः सोमम्स सवाङ्गानि अनुविधावतु । गृहाण जिह्वया सोममयम् मधु ॥ ५ ॥ इति पठाएके प्रथमाध्याये द्वाविंशो वर्गः ॥ स्वा॒दुषे॑ अस्तु स॑मु॒दे॒ मधु॑मान् त॒न्वे॑ तये॑ । सो॑म॒ः शम॑स्तु॒ते हु॒दे ॥ ६ ॥ स्था॒दुः । ते॒ । अ॒स्त॒ । स॒ऽ्यदे॑ । मधु॑ऽमान् । त॒न्वै। तो । सोमः॑ः ॥ शम् । अस्तु । ते हृदे ॥ ६ ॥ वेट० यस्मादापः संक्षरन्ति तदाऽऽस्याथ स्वादुः सोमो भवतु, तथा मधुमान् शरीरा 1 सोमः शहरो भवतु हृदयाय ॥ ६ ॥ अ॒यम्मु॑ त्वा चिचर्पणे जनी॑रिवा॒ाभि संवृतः | प्र सोम॑ इन्द्र सर्पतु ॥ ७ ॥ अ॒यम् । ॐ इति॑ । त् । वि॒ऽच॒र्य॑श्रेण॒ । जनी॑ ऽइव | अ॒भि । सम्ऽव॑तः । प्र । सोम॑ः । इ॒न्द्र॒ । सर्प॑तु॒ ॥७॥ वेदूर० अथम् च त्वा हे विद्वष्टः !* जायाः इव साभिः संतः पतिः अभि प्र सर्पतु सोमः इन्द्र | इति ॥७॥ १. युर्वेद मूको २ दन्द्र वयं मूको ३.३. नास्ति मूो. ४. नाविदृष्ट मूको.