पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कायेदे समाप्ये यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वे । यत् । घाघ । नि॒ते । आ॒पये 1 यत् । च॒ा। म॒रुत्सु॑ । मन्द॑से । सम् । इन्दुभिः ॥ १६ ॥ येङ्क० यदि सोशल इन्द्र! आवरि विष्णो मत या अभ्यो जाते तयानुधरे पिते, मत् या महत्सु मन्दसे, सेः सह सोमं पीला मन्दसे क्षमापि भस्माकम् इन्दुभिः राम् नमस्येति । अयोधरा भूयसे नियंचनाय ॥ 14 भ 1 यद् वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑मे । अ॒स्माक॒मित् सुते र॑णा॒ समिन्दु॑भिः ॥१७॥ यत् । वा॒ा ! श॒क्र॒ । प॒रा॒श्वति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑ते । अ॒स्माक॑म् । इत् । सुते । र॒ण | सम् | इन्दुभिः ॥ १७ ॥ अस्माकम् वेट० यत् वा शक्र दूरे यदि 'वा सम्रदे' इन्दुभिः ॥ १७ ॥ यद् वासि॑ सु॒न्व॒तो वृ॒धो यज॑मानस्य सत्पते । उ॒क्वा यस्य॒ पय॑सि॒ समिन्दु॑भिः ॥ १८ ॥ यत् । या । असि॑ । सु॒न्य॒तः । वृधः । यज॑मानस्य । स॒त्ऽव॒ते । उ॒क्पे | वा॒ा | यस्ये॑ । रपेसि | सम् | इन्दुभिः ॥ १८ ॥ (2, 1, v. पेङ्कट० यदि च भवसि सुन्वतः शम्यस्य धः यजमानस्य ई सलते। ततो मदीयैः इन्दुभिः संश्मस्व, स्ना पस्य सम् नमसे तमध्यपहायेति ॥ १८ ॥ एव सुते सम् रमस्व दे॒वदे॑व॒ योऽव॑स॒ इन्द्र॑मिन्द्रं गृह्णीपणि॑ । अधा॑ य॒ज्ञाय॑ तु॒र्वते॒ स्या॑नशुः ॥१९॥ दे॒वम्ऽदे॑वम्। य॒ः। अव॑से । इन्द्र॑म्ऽइन्द्रम् | गृणीषाणि॑ । अर्ध । य॒ज्ञाय॑ । तु॒र्गुणें । यि । आ॒न॒शुः ॥१९॥ वेङ्कट० सर्वेदेवेन्द्रम् एव वेवं युष्माकं रक्षणाय स्तुतेः सम्भौरस घ्याप्नुवन्तु समामे मध 'यज्ञाय व तारकाय ॥ १९ ॥ १-१. 'दास्यौ मूको. ५. सम्प वि सम्प', ९.९. नास्ति मूको. य॒ज्ञेभि॑र्य॒ज्ञबहसे॒ सोमे॑भिः सोम॒पात॑मम् । होत्रा॑भि॒रिन्द्र॑ वावृ॒धुर्व्यानशुः ॥२०॥ प॒ज्ञेभि॑ः । य॒ज्ञऽवा॑हसम् । सो॑मे॑भिः । स॒म॒ऽपात॑म॒म् । होत्रा॑भिः । इन्द्र॑म् i व॒त्र॒धुः । वि । आ॒न॒शुः ॥ घेङ्कट यज्ञैः यज्ञस्य वोढारम् सोमैः सोमपातम् दोशाभिः च इन्द्रम् भवर्धयन् विविधम् भानशुः ॥ २० ॥ इति यहाके मथमाध्याये चतुमबर्गः ॥ २. मन्त्राल मूको. १३. समुद्रेवा ६६. मज्ञाय भ. ७ ताकाः यमू वि. ४-४, "स्यभेकः ८. ८. सोमण यामको.