पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्येंदे समाध्ये [ १ २. यः। ग॒ः।दे॒षः। प॒राऽस्ते॑ स॒खऽव॒नाम॑ | स॒हे । हि॒षः । न । वृष्टिम् | प्र॒षय॑न् । अ॒यक्षिय ॥६॥ येइट० यः कास्मान् देवः परावतः भागस्य सप्यायें पूजयति स स्वम् दियः इष्टिम् प्रभयन् मेघ इवस्मान् यद्दसि ॥ ६ ॥ LYN चव॒ञ्जुर॑स्य के॒तव॑ उ॒त वो गभ॑स्त्योः । यत् सूर्यो न रोद॑सी अव॑र्धयत् ॥ ७॥ घ॒वक्षु. १ अस्य॒ । के॒तव॑ः । उ॒त । वर्मः । गर्भयोः । यत् । सूर्यः । न । रोद॑सी इति । अर्धपत |७|| येङ्कट० यइन्तु अस्य रश्मयः अपियम गरायोः निहिरा यदा सूर्यः इव द्यावापिग्यौ इन्द्रः वर्धयति ॥ ७ ॥ यदि। यदि॑ प्रवृद्ध सत्पते॑ स॒हस्रै महि॒षाँ अर्घः । आदित् इन्द्रि॒यं महि॒ प्र वो॑प्र॒घे ॥८॥ प्र॒मृद्ध सत्पते । स॒हस्र॑म् म॒हि॒पान् । अर्धः । आत् । इत् । ते॒ । इन्द्रियम् | महिं । अ। ए॒वृधे ॥ वेङ्कट यदि मद सतां पते ! सक्षम् महिपान् अगायः अनन्तरमेव तय गर्क महध्वं स प्र घर्धते । सहस्तमेव सबानाथ पर्याप्त महिषाणामिति ॥ ८ ॥ इन्द्र॒ सूर्य॑स्य र॒श्मिभि॒न्य॑सा॒ानमपति | अ॒ग्रिनैव सास॒दिः प्र वौषधे ॥ ९ ॥ इन्द्र॑ः । सुपेस्य | र॒श्मिऽभि॑िः । नि । अर्शसानम् । ओपति । अ॒भिः । बनोऽइव । सुसहिः । प्र । वव ॥ ९ ॥ बेट० इन्द्रः आदित्यसरमभिः नि ओपति अज्ञानम् वसान' बाधमानः । शत्रुमति अतिः "चन्नानि इब अभिभयन् सामेषु प्र वर्धते ॥ ९ ॥ इ॒यं ते॑ ऋ॒त्विया॑वती धीतिरे॑ति॒ नयी | सपन्ती पुरुया मौत इत् ॥१०॥ T इ॒यम् ।ते॒ । ऋत्वियेऽवती । धीति । ए॒त । नयी । स॒प॒र्य॑न्त । पुरु॒ऽप्रि॒या | गते । इत् ॥ १० ॥ येते काले प्रयुज्यमाना स्तुतिः एति नलसा परिचरन्ती सर्वेषां प्रिया पूजयायें स्वाम् । इहोष्णिशु' 'तृसोये पात्रेऽन्तिमानां' चतुणीमराणांपादधर्मो दृश्यते ॥ १ ॥ 'इति षडाष्टके प्रथमाध्याये द्वितीय वरी' | गर्भो य॒ज्ञस्य॑ देव॒युः क्रर्तुं पुनीत आनुष स्तम॒रिन्द्र॑स्य वाणो॒ मिमी॑त॒ इत् ॥११॥ गर्म॑ः । य॒ज्ञस्य॑ । दे॒व॒ऽयु । ऋतु॑म् । पुनीते॒ | आ॒नुषक् । स्तोमे॑ः । इन्द्र॑स्य व॒वृधे । मिते ॥ इद ॥ ११ ॥ । TI 1 यथा भ २-१. नोपस्पशँसोनम मूको ५ोग अ १६. ८-८. नाहित भूको. २. शंसान मो. ४-४, "जीवदामि दि; भवन्ति त्रि. ७. वाद सुको.