पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१२ समाप्ये 'यमि पूँी कॉमि गायत्री निधनुष्यते । ‘सुविद् दुर॑. पृच्छे" गायत्री साई भूमिकू स्मृता ॥ १३ ॥ 'राजेन्मध्व॒राणम्" विराजमाहु• इमामृचम् | हो सैपानुष्टुवराठिति ॥ १२ ॥ घरचार पत्रका पादा पट्फश्चैको यदा भवेत् । गायत्री पदपति सा 'अवाप्त" इति ॥ १३ ॥ 'धनुष्को या चतुर्थ स्थान प्रमोदाहरण रिवदम् | अग्ने॒ तम॒याश्च॑म्” इति धनुष्कोहि हु Pt- १४ ॥ परिच्छेन पद्परिनन्तु पद्धति कात्यायनस्य गायत्री पदप तिरिति सात पुरुष स्तोतॄणाम् यदि सप्तकपोमध्ये दशक सप्तैकादशा यादा उणिरातिसौ विदुः साता अब्या॑ना॒म् इति प्रयइच यदि सप्तका ॥ १६ ॥ सातु पारिता 'मुदाकु हिशचीति सा यदि सप्तकयोमध्ये चटुक यवसध्या सा भवति स म॑न्ये॒ मो पटकप्ताकारद् वर्धमाने शि प्रतिष्ठेति सोदाहरण विपरीता 'लमसि प्रस्प १५८ इति 'त्वमग्ने मनूषा पट्श्चतुर्भियत्री पस्तु शनति ‘इन्द्रइशचीपति ' इति ११.१, २. २१,१२०. ६ को २३ २ १०१०,२५,२ [१४] १,१७,४१० ऋ६४५,१९ १९८११,१] ( छ. या १६, १७ ) विभा पतम्जलि | पनि बिभ', ३ | अ६ अ१, १ स्थिति ॥ १५ ॥ साऽतिनिवृत्स्मृतय ॥ १७ ॥ १६ दृश्यनाम् वि. इति श्यते । प्रतिष्ठित ॥ १८ वसू॑नाम् । कीर्तिता ॥ १९ ॥ ४. भूरिति वि श्र'. ९.४, १ १३. इति वि. १७९, १०८, १३ १८४८,१२. १२. ऋ८,२५,२३ २०. “शनम् | बद्र शत्रपति मधेन वीति । श्योपु समय सामहि ॥ श्रृणु। अस* ॥ २० ॥ कचित् । साहुस्तन्निदर्शनम् ॥ २५ ॥ नास्ति वि' ४' ८. कोर वि Ext