पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये [ अ५, अ८, ११४. स॒ह्रो इति॑ । सु॒ । नः॒ः । बज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्भैः । स्तु॒षे । हिर॑ण्यवाशीभिः |३२| घेङ्कट० सदैव अस्माकं स्वभूता इमे कण्वाः महद्भिः सायुधहस्तैः स्तुवन्ति तथा वाहमपि हिरण्य- वाशीभिः सरुद्भिः सहुँच अमिमूस्लोमि । हिरण्यैरलद्कृतानि आयुधानि भवन्ति मस्ताम् ॥३२॥ ओ षु घृ॒ष्ण॒ प्रथ॑ज्य॒ना नये॑से सुवि॒ताय॑ | च॒कृ॒त्या॑ चि॒त्रवो॑जान् ॥ ३३ ॥ ओ इति॑ । क्षु । चृष्णैः । प्रऽय॑ज्यून् । आ । नव्य॑से । मुवितायै । व॒मृ॒त्याम् चि॒त्रऽवा॑जान् ॥ ३३ ॥ घे० आपढयाम्पस प्रकर्पेण यष्टम्यान् मयतराय अभ्युदयाय चिग्राद्वान् ॥ ३३ ॥ वि॒रय॑श्च॒न्नि जि॑ते॒ पनी॑नास॒सो॒ मन्य॑मानाः | पर्व॑तानि ये॑मिरे ॥ ३४ ॥ गि॒रय॑ः । चि॒त् । नि । जि॒हते । पसी॑नासः । मन्यमानाः। पर्वताः। चित् । नि।ये॒मिरे॒ ॥ ३४ ॥ वेङ्कट० गिरयः पर्शानाः (तु. निघ १,१० ) इति मेघनामनो । तत्रैकं नैघण्टुकम् | तेच नि जिहते निर्गच्छन्ति मरुद्भिः अभिगम्यमानाः तथा शिलोचयात्र नियताः भवन्ति महद्भिः मन्यमानाः न प्रतिगच्छन्ति ॥ ३४ ॥ 1 आण॒यावा॑ननॊ वह॒न्त्य॒न्तरि॑क्षेण॒ पत॑तः । घाना॑रः स्तुव॒ते वये॑ः ॥ ३५ ॥ आ । अश्रृण॒ऽयावा॑नः । बद॒न्ति । अ॒न्तरि॑क्षेण । पत॑तः । धातरः । स्तुव॒ते १ चय॑ः ॥ ३५ ॥ वेङ्कट आ गच्छन्ति अक्ष्णयावानः । दिवि दिग्भ्यो निर्गत्य विदिशों* ये गच्छन्ति ते मोक्ताः | अन्तरिक्षण पतन्तः | नुमभावान्दुसः स्तुवते मनुष्याय असं साच्छील्मेन दातारः ॥ ३५ ॥ अ॒ग्निहि॑ जानि॑ पु॒र्व्यश्छन्द्रो॒ न स॒रो॑ अ॒चि॑िप । ते भा॒नुभि॒र्व त॑स्थरे ॥ ३६ ॥ अ॒ग्निः । हृि । जने॑ ! पू॒र्व्यः । छन्द॑ः । न । सूरः॑ः ॥ अ॒र्चिषा॑ । ते । गा॒ानुऽभि॑िः।मि। त॒स्थि॒रे॒ ॥ ३६ ॥ बेडर० हि सजने निर्मथितः 'पूर्व्यः छन्दः' इव सूर्यो भवन् तेजसा । अथ तसभि जातम् भानुभिः मरुतः वि स्वारयन्ति ॥ ३६ ॥

  • इति पञ्चमाटके अष्टमाध्याय चतुषिशो वर्ग ॥

[<] "ससः काण्व ऋषिः | अश्विनी देवता मनुष्टुप् छन्दः । आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ा गच्छ॑तं यु॒वम् । दवा हिर॑ण्यवर्तनी पितं सोम्यं मधु॑ ॥ १ ॥ 1. अग्नीत् वि. २. जिते मो ३. आण मूको. ४. निविस. मूको ६-६. पूर्ववच्छवि र७ि-७. नारित मूको. दार अग्निरिति