पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. १६ ] अटमै मण्डलम् 1 उ॒ताव॑तः । चि॒त् । ए॒ाम् । सु॒म्नम् । भिक्षत॒ | मरषैः । अदा॑म्यस्य | मर्मऽभिः ॥ १५ ॥ ० एतावतः पोध्यवर्गय शत्रुभिरहिंध्यस्य 'स्तुतिभिः मर्त्यः सुखम् भिक्षयेत भरवां सम्बन्धि ॥ १५ ॥ इति पञ्चमाष्टके अष्टमाध्याये विशो वर्गः ॥ ये इ॒प्सा इ॑व॒ रोद॑स॒ी घम॒न्त्यनु॑ वृ॒ष्टिर्भिः | उत्ते॑ दु॒हन्तो अक्षितम् ॥ १६ ॥ ये। द्र॒प्ताःऽ‡व 1 रोद॑सी॒इति॑ । धर्मन्ति । अनु॑ ॥ वृष्टिऽभि॑िः । उत्स॑म् ॥ दु॒हन्तैः । अक्षितम् ॥ १६ ॥ 1 १५९३ वेङ्कट० मे मरतः उदकद्रप्सा इद पतन्तः द्यावापृथिग्यौ अनु धमन्ति वृटिभिः शब्दापयन्ति, मेघम् दुन्तः कक्षा ॥ १६ ॥ उदु॑ स्व॒नेभि॑री॑र॒त॒ उद् रथे॑रुदु॑ वा॒युभि॑ः । उत् स्ः पृश्निमातरः ॥ १७ ॥ उत् । ॐ इति॑ । स्वा॒नेभिः॑ः । ईरते । उत् । स्यैः। उत्। इति॑ वा॒ायुऽभि॑िः । उत् । स्तोमैः । पृश्निऽमातरः ॥ पेट० उत् गच्छन्ति शब्दैः उत्रथैः उत् वै. उत्ध स्तुतिभि सह गोमातरः ॥ १७ ॥ येन॒ाव तु॒र्य॑श॒ यदु॑ येन॒ कण्वं॑ धन॒स्पृत॑म् ॥ रा॒षे सु॒ तस्य॑ धीमहि ॥ १८ ॥ येन॑ । अ॒व । तु॒र्वश॑म् । यदु॑म् । येन॑ । कण्व॑म् । ध॒न॒ऽस्पृत॑म् । रा॒ये सु ॥ तस्य॑ ॥ ध॒म॒ ॥ १८ ॥ घेङ्कट० येन रसु. शम्' यहुम् मरुद्गणाः, येन च कप्पम् धनस्य स्प्रष्टारम् धनार्थम् वयं मरता ये सुपु धीमहि मुभ्यासह इति ॥ १८ ॥ इ॒मा उ॑ नः॑ सु॒दानवो घृ॒तं न पि॒प्युप॒रिप॑ः । त्रयो॑न् क॒ण्वस्य॒ मन्म॑भिः ॥१९॥ इ॒माः । ॐ इति॑ । ब॒ः । सु॒ऽद॒ान॒व॒ः । घृ॒तम् ॥ न । वि॒ष्युष । इष॑ । वर्ध॑न् । काण्वस्ये | मन्मे॑ऽभि ॥ बेङ्कटमा पत्र युष्मान् हे शोभनदाना ! भाज्यम् इय बृद्धाः इयः' हवीपि वर्धन्तु ध्वस्य गन्मभिः स्तुतिभिः सह ॥ १९ ॥ के नूनं सु॑दानयो॒ो मद॑था वृक्तचर्हिषः । ब्र॒ह्मा को ः सपर्यंत ॥ २० ॥ च॑ ॥ नू॒नम्॥ सु॒ऽनव॒ः । मदे॑थ । वृक्त॒ऽव॒र्हिषः । ब्रह्मा । कः इ॒ । सपर्य॒ति॒ ॥ २० ॥ चेङ्कट० ६ सम्मति यज्ञे सदय हे सुदाना ! स्तीर्णबर्दिषः ! आसन्ार्थ यजमाने । वः अधुना परिचरति ॥ २० ॥ 'इति पञ्चमाके अभ ध्याये एकविंशो वर्ग ॥ ११. तु. ऋ८, १८, १; भिक्षया को. ४.४ दायुष मूको ५०५. हाण ... ना को ऋ-३२४ व ब्राह्मण. २२. नाति नको. ३.३ रफूको.