पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७,४] मण्डलम् २५५१ 7 ● येऊ० उत् गमयन्ति सर्वेत. पायुभि प्रत्यक्षमास्तै पाशनातील गोमातर मरत लघुक्षन् शेकस्य प्यायम् उदकम् असे येति ॥ ३ ॥ वय॑न्ति म॒रुतो मि॒ प्र ने॑पयन्ति॒ परि॑तान् । यद् या यान्त वा॒युभि॑ः ॥ ४ ॥ यप॑न्ति।म॒स्त॑ ।मिह॑म्। `प्र।वे॒पय॑न्ति॒ । पता। यत्। याम॑म् । यान्ति | युभि ॥ ४ ॥ वेङ्कट० भूम्या निवयन्ति मस्त सृष्टिम्, प्र वेपयति ध मेघान् यदा यामम् प्रामुवन्ति "वायुभि सह ॥ ४ ॥ नि यद् यामय यो गरिनँ सिन्ध॑ो विधर्मणे । म॒हे सुष्मा॑य येमि॒रे ॥ ५ ॥ नि। यत् । यामा॑यश्च॒ । गरि । नि। सिन्धैच । निर्धर्मणे | मुहे | शुष्मा॑य ये॒मिरे ॥ ५ ॥ चेट० चदा नियता अचन्धि युष्माक गमनाम गिरि सिन्धन च विधारकाय गमनाय महते माम विधेयीभूता निश्चलास्विष्ठन्तीत्यर्थं पूर्वत्र धाक्यसमाझि ॥ ५ ॥ इति पञ्चमटके माध्याये दो वर्ग यु॒प्माँ उ॒ नक्त॑मू॒तये॑ यु॒ध्मान् दि॒वा॑ हवामहे | यु॒ष्मान्॒ प्र॑य॒त्य॑ध्व॒रे ॥ ६ ॥ युष्मान् । ॐ इति । नत॑म् ॥ उ॒तये॑ । युष्मान् । दियो । हवामहे । प॒ष्णान् । प्र॒य॒ति । अधूरे ॥ ६ ॥ चेडट० निगदसिद्धा ||६ ॥ उद्दु॒ त्थे अ॑रु॒णप्स॑वश्च॒िना पामे॑भिरीरते । इ॒ाथा अधि॒ घ्णुना॑ दि॒त्रः ॥ ७ ॥ उत् । ॐ इति । त्ये। अ॒स्णऽप्सैन । चि॒त्रा | यामे॑भ ! ई॒रते॒ | मा॒ाथा | अधि॑ । स्तु॒ना॑ । दि॒व ॥ ७ ॥ उत् ईरते मी मस्त रूपा चित्रा नानाविधस्वरूपा" "यामेति साशनशोदा अभि सानुना दिय १९ | सु॒जन्त र॒श्मिभोज॑सा॒ा पन्ध॒र्या॑ ॥ ८ ॥ सुजन्ति । र॒श्मिम् । ओज॑सा । पन्थम् । सूर्योद। यात॑वे । ते । भा॒नुजने॑ ।।। त॒स्थ ॥ ८ ॥ वेङ्कट० पन्थाम सूर्यस्य यातु ते दीसिभि वितन्यन्ति । रश्मिभि सूर्यस्य रामनाथ मार्ग कुन्तीति || ८ || इ॒मा मे॑ मरुतो गिर॑मि॒मं स्तोम॑मृसुक्षणः | इ॒मं में वनता॒ हर॑म् ॥ ९ ॥ 1 समुद्रा वि ८१३,२५४७९,६१,१५ ५-५ ५८. निरची सूको ९९ ४,२८, ९ मा शादिभूको. 2 वावमुभि चि ऋ वायुमगि' भ ३ व्यायमूको १,३९,५६६. मेदान्यास मूको. जाति मूको १०. घसहा मूको. ३१-३१ तु ५७ मास्ति