पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८४ श्राग्वेदे रामाध्ये [ अ ५, अ ८, ५ ११. वेङ्कट अदम पुराणेन पिश्येण ज्ञानेन स्तुत भएको पचयत् येन मन्मना' इन्द्रः मले धारयति ॥ ११ ॥ ये त्वाभि॑न्द्र॒ न ते॑ष्ट॒व॒रृप॑प॒ ये च॑ तुष्टुवुः | ममेद् व॑र्ध॑स्य॒ सुप्तः ॥ १२ ॥ । ये॑ । त्याम् । इ॒न्॒ । न। तु॒स्तु॒तु॒ । ऋष॑पः | ये | च॒ 1 त॒स्तुयुः । मम॑ | इत् । वर्ध॑स्य॒ । सृऽस्तु॑तः ॥ । पेङ्कट० ये त्वाम् इन्द्र 1 न तुष्टुवु ये च स्तुवन्ति या सर्वानहाय भम एवाभिष्टभिधम् इति गम्यते, बर्धम सुष्टुत् ॥ १२ ॥ ● यद॑स्ष म॒न्युरध्ये॑नी॒द् घि वृ॒त्रं प॑र्व॒शो रु॒जन् । अ॒पः स॑मु॒द्रमैर॑यत् ॥ १३ ॥ यत् ॥ अ॒स्य॒ । म॒न्यु । अध्र्धनी॑त् ।वि। हनम् । पर्वऽश | रु॒जन् | अप | समु॒द्रम् | ऐर॑यत् ॥ १३ ॥ बेङ्कट० यदा अस्य मन्युः अध्यनीतू ध्वनतिः शब्दकर्मा स्वनितशब्दमुत्पादयतीत्यर्थ । वृ मेघरूपम् पर्वश विजन तदा अप उदकानि मन्तरिक्षम् (तु. निघ १,३) प्रति प्रेरयति । यद्वैष ध्वनि प्रकाशीभावकर्मेति ॥ १३ ॥ 1 नि शु॒ष्ण॑ इन्द्र धर्णसि॑ वज्रं जयन्य॒ दस्य॑वि | धृपा हमशृण्व॒पे ॥ १४ ॥ नि । शुष्णे॑ । इ॒न्द्र॒ ॥ धर्म॒सम् । वन॑म् ज॒ध॒न्य॒ | दस्य॑वि । वृपा॑ । हि । उ॒म पे ॥ १४ ॥ । ० निजघन्य शुध्दखी' लोकस्य धारकम् वज्रम् | 'चर्षिया हि हे उप्र | स्वलोके थ्र्यसे ( तु. या ८, ३३,१० ) ॥ १४ ॥ न द्यात्र॒ इन्द्र॒मोज॑सा॒ा नान्तरि॑क्षाणि ब॒त्रिण॑म् । न वि॑व्यचन्त॒ भूम॑यः ॥ १५ ॥ न। द्यावं॑ ।इन्द्र॑म् ।ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒त्रिण॑म् न । वि॒िव्यच॒न्त॒। भूम॑यः ॥ १५ ॥ घे० न धुलोका इन्द्रम् बलेन घ्यामुवन्ति वज्रिणम्, न अपि "तिलो भूमीर्धारयन्स दून (ऋ२,२७, ८ ) इति मन्त्र ॥ १५ ॥ अन्तरिक्षाणि न च भूमय । "इति माह मनाया एकादशी वर्ग | यस्त॑ इन्द्रा॑ म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् । नि तं पर्धासु शिश्नथः ॥ १६ ॥ य । ते॒। इ॒न्द्रु । मू॒ही । अ॒प । स्त॒भु॒यमा॑न । आ| अश्यत् । नि। तम् । पद्यतु । शश्न॒थ॒ ॥१६॥ चेट० " से इन्द्र | गद्दती अगस्तम्भय बृन भा अशयद तमू पढासु खड्‌गुलीषु वन् निशिश्रथ मिशयन हि मारणमिति' ॥ १६ ॥ भूफो १- स्तुतीलङ्करोति वि २ मया मूको. ५. श्रवसे मूफो. ६ झुलोके सूको. ७७ नाहित मूको. ३ दस्यो भूको. ४.४ वर्षिात्सुप्र ८-८. नास्ति दि, नद... अ.