पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे राभाष्ये [ अ५ अ ८, ये ४. तेन॑ नो वाजिनीवसू॒ पन्ने॑ लो॒काय॒ शं गये॑ । यह॑तं॒ पीरीरिः ॥ २० ॥ तेन॑ ।न॒ । वा॒ाजि॒त्रसु॒ इति॑ वाजनीऽस् । पञै। तोकार्य | शम्। गौ। चर्हतम् | पीरेरी | इपे ॥२०॥ चेङ्कट० तेन पीतेन सोमेन अस्माकम् हे धन्नवद्वसू 'पश्वे मजाविकादिने ग्रामव च सुखम् पहतम्, स्थूलनि धान्नानि ॥ २० ॥ ३५७८ . इति पञ्चमाष्टक अष्टमाध्याय चतुर्थी वर्ग ॥ उ॒त नो॑ दि॒व्या इर्ष उ॒त सिन्हा | अप द्वारेष वर्षथः ॥ २१ ॥ 1 I उ॒त । नु॒ । दि॒व्या । इप॑ । उ॒त । सिन्ध॑न् || अप॑ | द्वारोऽइन | वर्पयं ॥ २१ ॥ वेङ्कट० अपि च अहमारु विव्यानि अनानि अपि च उदानि, हे भइविंदो कोशातारी |

  • द्वारेण द* अप वर्षभ । यथा अन्तर्निहित कश्चिद् द्वारेणापगमयति तथा प्रयच्छतमिति ॥ ११ ॥

क॒दा यौ तौग्यो वि॑िधत् समुद्रे ज॑हि॒तो न॑रा । यद् वा॒ रथो॒ो विभि॒ष्पत् ||२२|| क॒दा। वाम् । तौभ्य । पि॒धत् । समुद्रे जहि॒त । नग | यत् । वाम् | ये | निर्मि | पतत् ॥२२॥ वेङ्कट० कदा वाम् तौग्य पयंचरत् समुद्र सहायै श्यफ हेनरो । चदा युवयो रथ युक्त अपतत् अप्रत प्रादुरभूत् । परिचरणावरस्त न विद्यत इवि परिचरणसमकालमेव प्रादुरभवदिति ॥ २२ ॥ यु॒वं कथ्या॑य नास॒त्याप॑रिप्ताय इ॒र्म्ये | शश्व॑तीर्देशस्यथः ॥ २३ ॥ च॒नम् । कण्ण॑य । न॒स॒त्या॒ा । अपि॑ऽरिप्ताम | ह॒र्म्ये | शत् । उ॒ती । दश॒स्यय॒ ॥ २३॥ चेङ्कट० युवम् कण्वाय नार्यदाय हे नासरथी असुरगृदे मक्षिप्ताय बहूनि रक्षणानि प्रयतम् । मचार्षदाय श्रदो अयधत्तम् (ऋ १,११५८) इत्युक्तम् ॥ २३ ॥ ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः । यद् वाँ वृषण्ण हुने ॥ २४ ॥ ताभि॑ । आ । यात॒म् । उ॒तिऽमे॑ । नव्य॑सीभि । सु॒श॒स्तिऽīने॑ । यत् । गा॒म् । वृषा॒ण्य॒ इति॑ बृपण् । हुवे |॥ २४ ॥ आयातम् रक्षणे नवतरै सुस्तोमैः फल्याण यदा चामू हे वृषण्वसू । हयामि ॥ २४ ॥ यथा॑ चि॒त् कण्व॒माव॑तं प्रि॒यमे॑धमु॒पस्तु॒तम् । अत्र॑ मि॒ञ्जार॑मश्विना ॥ २५ ॥ यथा॑ । चि॒ित् । कर्म॑म् ॥ आरतम् । प्रियमेवम् । उ॒पस्तुतम् । अति॑िम् । शञ्जार॑म् | अ॒श्व॒ा ॥ २५॥ १पश्य-श्रावकादिनदि पश्येष्याषिकादि ४४ द्वारा को ५ यथा सूको ६ मतात् वि व्युयोरथ प्रादुरभुत्थ ८ नोगदाय को २-२ नास्ति को ३ वि . ७-७ गब सदायैत्यरत प्रत्ये