पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४, मै १४ ] अष्टमं मण्डलम उप॑ अ॒मं चावा घृष॑णा हरी इन्द्र॑म॒पसु॑ चक्षतः । अर्थात् सप्त॑योऽध्र॒थियो बह॑न्तु॒ सव॒नेदुप॑ ॥ १४ ॥ अप॑ । अ॒घ्नम् । ब्र॒वाता॑ । वृ॒प॑गा | रा॒ इति॑ | इन्द्र॑म् | अ॒पमु॑ ॥ वि॑क्ष॒त॒ । अ॒र्वाञ्च॑म् । न्वा॒ा । स्त॑य । अ॒घ्र॒धये । वह॑न्तु | सना । इत् | उपे ॥ १४ ॥ ० उप बद्दतः महान्तम् गमनशीले पुमांसो भयो इन्द्रम् अपमु कर्मसु । 'सारकोपखान्दः । अर्वाधम् त्वाम् अश्वा यज्ञ अयन्तः बद्दन्तु हवनानां समीपे ॥ १४ ॥ न पूपर्णं वृणीमहे॒ यु॒ज्या॑य पुरू॒वसु॑म् । सशंक्रशिक्ष पुरुहूत नो धि॒या तुले राये विमोचन ॥ १५ ॥ प्र । पू॒षण॑म् । नृ॒णी॒म॒हे । यु॒ज्या॑य । पु॒रु॒ऽवसु॑म् । सः1 शक्र । शिक्षु 1 पुरु॒ऽहूत । नः । श्रि॒या । तुजे॑ । रा॒ये । पि॒ऽोच॒न॒ ॥ १५ ॥ घेङ्कट० शौनक - "दौष्णौ प्रे (न' इ )ति भगाथौ हौ मन्यते शाकटायनः | ऐन्द्रमेयाथ पूर्व गाळल. पौष्णमुतरम्" । ( बृदे ६६४३ ) ।। कात्यायनस्तु – 'नतल पोथ्योवा ( म २,८१४) इति वदति । प्र पृणीमहे पूपणम् युज्याय सहायाय इन्द्राय बहुधनम् इन्द्रो धर्म प्रच्छन् पूष्ण प्रयच्छति ततस्तस्य प्रथममाह्वानम् । स स्यम् अक। पूष्णो धनमादाय पुरुहूत प्रयच्छ अस्मभ्यं कर्मणा पुद्राय धनाय च हे विशेषेण प्रदात ! ॥ १५ ॥ "इति पञ्चमाह के सप्तमाध्याये द्वात्रिंशो वर्ग | सं नः॑ः शिशहि भुरिजौरिव सुरं रास्वं॑ रा॒यो वि॑मोचन । त्वे तन्नः॑ सु॒बेद॑मु॒स्त्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मये॑म् ॥ १६ ॥ ३५६९ सम् । न॒ । शि॒शो॑हि॒ । भुरिजो॑ ऽत्र । भु॒रम् । रास्वं॑ । रा॒य । वि॒ऽमॊोचन॒ । स्वे इति॑ । तत् । नृ॒ । सु॒श्वेद॑न् । उ॒क्षिये॑म । वसु॑ । यम् । त्वम् । हि॒नोषि॑ | मत्यै॑म् ॥ १६ ॥ येङ्कट० तोक्षणीकुरु अस्मान् यथा नापित प्रवृद्धकेशस्य क्षुरम् सीक्षणीकरोति । देहि धनानि हे विमोचनशील! | स्वयि अस्मभ्यगात्मक धन सुलभ भवति, यम् त्वम् प्रणयसि मव्यम् । यद् अस्सम्यं वयि सुलभ धनम्, य चाहमतोऽन्य युद्धे प्रेरयसि तस्य मुखभमिति ॥३६॥ वेभि॑ त्वा पू॒पन्नृ॒ञ्जते॒ चेमि॒ स्तोत॑व आघृणे । न तस्य॑ च॒भ्यर॑ण॒ हि तद् व॑सो स्तु॒षे प॒ज्जाय॒ साम्ने॑ ॥ १७ ॥ 11. 'स... लामू मूको २ पेन्द्रमथ नं. ३ वि' पोष्ण्यश्चेति '. ५च्छद गुको, ९. ( नापितस्य) दस्तयो. (तु. निघ २,४) सुरभिव सा. प्रभु ६ हात मूको. 5-839 'श्वा वि: 'लका अ', ७७. नारित मूको, 1. मध्य यूको. 99 ४-४ चेति ८ नापिवर मूको. यदासा मूको,