पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मष्टमण्ड मे माने॑षु॒ मा च॑मि॒ग्रस्य॑ स॒ख्ये तव॑ । म॒हत् ते॒ वृष्णो॑ अभि॒चक्ष्मै॑ कृ॒तं पश्ये॑म त॒र्वशं यदु॑म् ॥ ७ ॥ सू४, मं ७ ] गा | ने॒म ] मा । ध॒मि॒ष् | उ॒त्रस्य॑ स॒ख्ये | तव॑ । म॒ह । ते॒ । वृ॒थ्ण॑ः । अ॒भि॒ऽचक्ष्व॑म् । कृ॒तम् । पश्ये॑म । तु॒र्वच॑म् | यदु॑म् ॥ ७ ॥ VIDYAM चेट० मा विभिम मा च श्रमिष्म उद्गूर्णस्य तव सख्ये सति । गहत् द्विते वर्पितुः अभिदर्शनीयम् फर्म | पश्येम वयम् तुर्वशम् यदुम् च धनलिप्सवः ( तु. घर ५.३१,८ ) ॥ ७ ॥ BOMBAY-7) स॒व्यामनु॑ स्क॒न्ये॑ वाव॑से॒ वृपा न द॒ानो अ॑स्य रोपति । मध्वा॒ा सँट॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रुवा॒ा पिच॑ ॥ ८ ॥ स॒व्याग् । अनु॑ । स्क॒ग्य॑म् । ययसे | वृषा॑ | न | दा॒नः | अ॒स्य॒ | ऎपति॒ । मध्वा॑ । समा॒ऽप॑क्काः । स॒र॒घेण॑ । धे॒नव॑ः ॥ तूर्य॑म् । आ । इ॒धि॒ | द्रवे | गि ॥ ८ ॥ बेङ्कट० दौहार्थम् सम्याम् स्फियम् अनु चः वाद या मसति | रात्र झासोनो दोधि॥ न व दुग्धस्य तुम्यं दाता रूपितो भवति स्वया फलेन संयोज्यमानः । दुग्धेन पयसा श्रीणवितारः सोमाथ सम्पृतामधुना सारमेण इत्यौरमिकमा हेइन्छ । शिमम् भाइहि द्रव दिव घ। भागतस्य मानस्थानम् प्रति गमनं इनणम्। मा विद वा त्वरमाणम् इति ॥ ८ ॥ अवी र॒थी सु॑रूप इद गोमाँ इदि॑िन्द्र ते॒ सखा॑ । खात्रभाजा वय॑सा सचते सदा॑ च॒न्द्रो यति सभामुप॑ ॥ ९ ॥ अ॒वीं 1 र॒थ । सुऽरूपः । इत् । गोऽमन् | इत् । इन्द्र॒ | ते॒ सखा॑ । आ॒ात्र॒ऽभावः॑ । पय॑सा । स॒चते । सदा॑ च॒न्द्रः । याति॒ । स॒माम् ॥ उप॑ ॥ ९ ॥ १५६७ चेङ्कट० अव स्थी सुरुष. एक गोपाल एवं इन्द्र तय सखा सुलभाना पुबन पयसा सृष्टो भवति । सदा आह्लादकरच उपगच्छति रामाम् ॥ ९ ॥ ऋश्यो न तृष्य॑न्नपान॒मा म॑हि॒ पि॑षा॒ सोमं॑ वाँ अनु॑ । नि॒मप॑मानो मघवन् वि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सह॑ः ॥ १० ॥ अश्यैः । न । तृश्य॑न् । अव॒ऽपाम् । आ । गृ॒द्धि | | सोम॑म् | वशन् । अनु॑ । नि॒ऽसेच॑मानः । ए॒च॒ऽव॒न् । दि॒वेऽदि॑वे । ओजि॑ष्ठम् । द॒धि॒पे । सह॑ः ॥ १० ॥ १. विभिई थि; विभिम्भि. २. वा मूको. ३३. गमन वर्णम् वि गमन मणमम", ४. हादकाच मूको. ५. सुमदान्तम् १९.