पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] भयमं भण्डलम् २५६५ घेङ्कट० 'शरीरभूतम् मनम् अनुभूसम् वासः | वो द्वि भवति वाससा संवीतः । चलस्य साधकम् अभ्यशनम्' मैलमिति ग्रीणि तुरीयम् किमपेक्षितमिति पृच्छयमानोऽहं रोहितवर्णस्य अश्वस्य दातारम् पाकस्यामनामानं भोजम् प्रवीमि अयं घापेक्षित इति सवैप्रदातारमिमं च अवीमीति ॥ २४ ॥ इति पक्षमाष्टके सक्षमाध्याये एकोनत्रिंशो चर्गः ॥ [ 8 ]

  • देवातिथिः काण्व ऋषिः इन्दो देवता, पादश्यायष्टादश्यम्तानां पूपा चा, अन्मानां

तिसृणां कुरुङ्गः | भगायश्छन्दः (=विषमा बृहत्य, समाः सतोहत्यः), अन्यापु ठणिक् । यदि॑न्द्र॒ प्रागपा॒गुद॒ङ् न्य॑ग् वा हुयसे॒ नृभि॑ः । तिमा॑ पु॒रू नृष्ट॑तो अ॒स्पान॒षेसि॑ प्रार्ध तु॒र्वशै ॥ १ ॥ । यत् 1 इ॒न्द्र॒ १ प्राक् ॥ अपा॑क् ॥ उद॑क् । न्य॑क् । वा॒ा | हुयसै | नृऽमि॑िः । सिम॑ । पु॒रु॒ । नृऽसृ॑तः । अ॒सि॒ । आन॑ये । आसै । प्र॒ऽ | तुर्थेशै ॥ १ ॥ वेङ्कट० देवातिथिः । यद्यपि इन्द्र | त्वं सर्वतो मनुष्यैः था हूयसे हे स्तोतृभिर्बंध्यमान ! पुरुषु देशेषु स्तोतृभिः प्रेरितः आनये भवसि अनो: पुन आनवः । तथा भवसि हे प्रकृष्टयेग! तृवंशे च देवातिथेयांज्यौ नूनमिमाविति ॥ १ ॥ I यद् वा रुमे॒ रुश॑मे॒ श्याव॑ते॒ कृप॒ इन्द्र॑ मा॒दय॑ते॒ सचा॑ । कण्या॑स॒स्त्वा॒ ब्रह्म॑भि॒ः स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥ २ ॥ 1 यत् । वा॒ा । रुमे॑ । रुश॑मे । झ्याव॑के | कृ | इन्द्र॑ | मा॒दय॑से । सचा॑ । कण्वा॑सः । स्वा॒ । अस॑ऽभिः । स्तोम॑ऽचाह॒सः । इन्द्र॑ | मा । य॒ष्ठ॒न्ति॒ । आ । गृ॒हि॒ ॥ २ ॥ 1 वेड्ड० यत्र वा स्मादिष्वन्यतमे इन्हीं मायसि सहामम् | कृप्यासः त्वां स्तोमैः ॥ खोडवाइमाः स्तोत्रेण त्वां वहन्तः इन्द्र था गुच्छन्ति । अतः आ गच्छ ॥ * ॥ यथा॑ गौरो अ॒पा कृ॒तं हृष्य॒न्नेत्यवेरि॑णम् । आ॒पि॒त्त्रे न॑ः प्रपि॒त्वे तूय॒मा गृ॑हि॒ कने॑षु॒ सु सच॒ा पच॑ ॥ ३ ॥ यथा॑ । गौरः । अ॒पा । कृ॒तम् । तृष्य॑त् । ऐति । अव॑ । इरिणम् । आ॒ऽपि॒त्वे । नः॒ः । अ॒ऽपि॒त्वे। य॑म् | आ | गृ॒हि॒ | कवे॑षु॒ | सु | सर्चा | पिच॑ ॥ ३ ॥ २. सने मूको. २-३. वासरया सविनः मो० ४ मनै मूको. ७०. नास्ति मूको, ८. देवातिथि मूको. मनीतिमूको, १-१, शरीरमलमूतम् खः ५. एशकस्थानना वि. ६. १. इवडि मूको १० भनो मूको. ११. सोमै. गूको,